गुवाहाट्यां ज़ुबीन गर्गाय श्रद्धांजलिःन्याययात्रायामेकत्रितो भविष्यति विपक्षः
गुवाहाटी, 19 अक्टूबरमासः (हि.स.)।असमराज्यस्य प्रसिद्धगायकः जुबीनगर्गनामकः यः असमये निधनं गतवान्, तस्य निधनस्य एकमासपर्यन्तकालः यावत् अतिवृत्तः। तस्मिन्नवसरे आजादिने गुवाहाटीनगरे विपक्षीदलैः श्रद्धाञ्जलिसमारोहः न्यायरैली च आयोज्यते। एषः आयोजनः गुवा
जुबीन गर्ग। फाइल फोटो


गुवाहाटी, 19 अक्टूबरमासः (हि.स.)।असमराज्यस्य प्रसिद्धगायकः जुबीनगर्गनामकः यः असमये निधनं गतवान्, तस्य निधनस्य एकमासपर्यन्तकालः यावत् अतिवृत्तः। तस्मिन्नवसरे आजादिने गुवाहाटीनगरे विपक्षीदलैः श्रद्धाञ्जलिसमारोहः न्यायरैली च आयोज्यते।

एषः आयोजनः गुवाहाटीस्थिते लखीधरबोरामैदाने, दिघालीपुखुरीप्रदेशे भविष्यति, यस्मिन् साधारणजनाः सह राजनैतिकदलीयानायकाः, सामाजिकसंगठनप्रतिनिधयः, सांस्कृतिकसंगठनप्रतिनिधयः च तस्य गायकस्य प्रशंसकाः च एकत्र भविष्यन्ति।

एषः श्रद्धाञ्जलिप्रकारः अनेकैः राजनैतिकसामाजिकगटैः संयुक्तरूपेण आयोज्यते, यथा — असमप्रदेशकांग्रेससमिति, सीपीआई (एम्), सीपीआई, सीपीआई (एम्एल्), ऑल् इंडिया फॉरवर्ड् ब्लॉक् (असम-एककः), असमजातीयपरिषद् (एजेपी), रायजोरदलः, आमआदमीपार्टी (आआप), तृणमूलकांग्रेस (असम-एककः) इत्यादयः।

अस्मिन् कार्यक्रमे असमप्रदेशकांग्रेसाध्यक्षः गौरवगोगोई नामकः, सुप्रकाशतालुकदारः, कनकगोगोईः, विवेकदासः, मिहिरनन्दीः, अखिलगोगोईः, भरेनचौधरीडॉक्टरः, लुरिनज्योतिगोगोईः, दुलुअहमदः, अजीतकुमारभुइंया च सम्मिल्य तस्य नेतृत्वं करिष्यन्ति।

बहुमुखप्रतिभासम्पन्नः सः कलाकारः जुबीनगर्गनामकः गतस्य वर्षस्य सितम्बरमासस्य एकोनविंशतितमे दिने सिंगापुरनगरे निधनं गतवान्। तेन राज्यस्य सांस्कृतिकसंगीतपरम्परायां अमार्ज्य चिह्नं निहितम्।

हिन्दुस्थान समाचार