उत्तरप्रदेशः औद्योगिक–विकासे आर्थिक–उन्नयने च नितनूतन–आयामान् निर्माति – नन्दी
मन्त्रिणा प्रदेशवासिनः दीपावल्याः शुभकामनाः प्रदत्ताः प्रयागराज, 19 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशः औद्योगिक–विकासे आर्थिक–उन्नयने च नितनूतन–आयामान् गृहीतवान् अस्ति। अयं दीपावली–पर्वः भारतस्य महानतम् प्रतिभाशाली च पर्वाणां मध्ये एकः अस्ति। एषः
उत्तर प्रदेश सरकार के औद्योगिक विकास मंत्री नंद गोपाल गुप्ता नन्दी की फोटो


मन्त्रिणा प्रदेशवासिनः दीपावल्याः शुभकामनाः प्रदत्ताः

प्रयागराज, 19 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशः औद्योगिक–विकासे आर्थिक–उन्नयने च नितनूतन–आयामान् गृहीतवान् अस्ति।

अयं दीपावली–पर्वः भारतस्य महानतम् प्रतिभाशाली च पर्वाणां मध्ये एकः अस्ति।

एषः उत्सवः आध्यात्मिक–रूपेण अन्धकारे विजयस्य प्रकाशस्य च प्रदर्शनं करोति।एतत् वार्ता रविवासरे उत्तरप्रदेश–सरकारस्य औद्योगिक–विकास–मन्त्रिणा नन्द–गोपाल–गुप्तेन नन्दी महोदयेन ज्योति–पर्वस्य पूर्व–संध्यायां प्रदेशवासिनः दीपावल्याः शुभकामनायाः प्रदाने कृतः।

मन्त्री नन्दी उक्तवन्तः यत् प्रभुः श्रीरामः चतुर्दश–वर्षाणि वनवासं कृत्वा अयोध्याम् प्रत्यागतः।

अयोध्यावासी नगरं सम्पूर्णं प्रकाशेण भूषितवन्तः।

अयोध्या पुनः दीपोत्सवेन जग्मगति।

प्रधानमन्त्रिणा नरेन्द्र–मोदी–महाशयस्य मार्गदर्शनं च

मुख्यमन्त्रिणा योगी–आदित्यनाथस्य नेतृत्वं च

अस्माकं ‘डबल–इंजन’ सरकार समाजस्य अन्तिम व्यक्तेः जीवनस्य अन्धकारं दूरीकर्तुं सततं समर्पिता अस्ति। तेषां जीवनतः गरीबी–पिछड़ापनस्य अन्धकारं नाश्यं कृत्वा विकासस्य सुख–समृद्धेः प्रकाशः विकिर्यते।

तस्मिन् तरक्की–समृद्धि–दीपक–प्रकाशे उत्तरप्रदेशः जग्मगति।

मन्त्री नन्दी उक्तवन्तः यत् २०१७ पूर्वं बीमारू–राज्ये गणितः उत्तरप्रदेशः

अद्य प्रधानमन्त्रिणा नरेन्द्र–मोदी–मुख्यमन्त्रिणा योगी–आदित्यनाथेन नेतृत्वे

औद्योगिक–विकासे आर्थिक–उन्नयने च नितनूतन–आयामान् निर्माति।

डबल–इंजन सरकार “सबका साथ – सबका विकास” इति मन्त्रेण

विरासत–संरक्षणं कुर्वन् आम–नागरिकं विकासे सम्मिलयति।

हिन्दुस्थान समाचार