आईटीबीपी इत्यस्य 13 सदस्यीय दलं काला नागशिखरे उदतोलयत् तिरंगं ध्वजम्
उत्तरकाशी, 19 अक्टूबरमासः (हि.स.)।भारत-तिब्बत-सीमा-पुलिस-बलस्य त्रयोदश-सदस्यीयः पर्वतारोहक-दलः बंदरपूंछ-पर्वत-शृंखलायाः सर्वोच्चं शिखरं “कालनाग” नामकं सफलतया आरुह्य तत्र तिरंगं ध्वजं उत्तोलितवान्। पर्यटन-विभागस्य चयनानुसारं पर्वतारोहकानां दलः तथा
पर्यटन विभाग ने साहसिक खेलों और पर्वतारोहण को बढ़ावा देने के लिए किया आयोजन


उत्तरकाशी, 19 अक्टूबरमासः (हि.स.)।भारत-तिब्बत-सीमा-पुलिस-बलस्य त्रयोदश-सदस्यीयः पर्वतारोहक-दलः बंदरपूंछ-पर्वत-शृंखलायाः सर्वोच्चं शिखरं “कालनाग” नामकं सफलतया आरुह्य तत्र तिरंगं ध्वजं उत्तोलितवान्।

पर्यटन-विभागस्य चयनानुसारं पर्वतारोहकानां दलः तथा भारत-तिब्बत-सीमायाः त्रयोदश हिमवीराः अपि मिलित्वा समुद्र-तलात् षट्सहस्र-त्रिशत्-अष्टसप्तत्यधिक-मीटर (६३७८ मीटर) ऊर्ध्वस्थितस्य शिखरस्य द्वादश-अक्टोबरदिनाङ्के सफलम् आरोहणम् अकुर्वन्।

विज्ञानदिनेन (विश्व-पर्यटन-दिवसे) उत्तराखण्ड-पर्यटन-विकास-परिषद्-नामक-संस्थया सप्तदश-सदस्यीयं दलं जनपदस्य कालनाग-शिखरस्य आरोहणार्थं हरीझण्ड्याः प्रतीकं दत्वा प्रेषितम्। अस्मिन् दले प्रदेशस्य सर्वेषां जनपदानां प्रतिनिधित्वेन द्वादश पर्वतारोहकानां चयनं कृतम्। तेषु चत्वारः उत्तरकाशी-जनपदस्य, पञ्चजनाः भारत-तिब्बत-सीमा-पुलिस-बलस्य जवानाः आसन्।

एतेन दलेन अक्टोबर-मासस्य प्रथमे सप्ताहे कालनाग-शिखर-आरूढ्याय अभियानं आरब्धम्। तस्मिन्नपि काले उन्नतप्रदेशेषु बर्फवृष्टिः हिमतूफानश्च अभवताम्, तथापि दलस्य सदस्याः साहसस्य उदाहरणं प्रदर्श्य कालनाग-शिखरं विजित्य सफलतया आरोहणं सम्पन्नं कृतवन्तः।

सप्तदश-सदस्यीयस्य अस्य दलेः त्रयोदश-सदस्याः द्वादश-अक्टोबरस्य प्रातः सप्तात् अष्टघटीपर्यन्तं मध्ये शिखरं प्राप्तवन्तः, तत्र तिरंगं ध्वजं फहरित्वा सुरक्षितं प्रत्यागत्य आगतवन्तः।

जिलास्थ-अधिकारिणा साहसिक-पर्यटन-अधिकारेण मोहम्मद-अली-खान-नामकेन उक्तं यत् पर्यटन-विभागेन साहसिक-क्रियाः पर्वतारोहणं च प्रोत्साहयितुं अभियानं आयोज्यत।

कालनाग-शिखरं यमुनोत्री-धामात् आरभ्य मोरी-प्रदेशात् हिमाचल-प्रदेशं प्रति विस्तृता बदरपूंछ-पर्वत-शृंखलायाः सर्वोच्चं शिखरं अस्ति। एतत् गोविन्द-पशु-वनीय-जीव-विहारस्य क्षेत्रे अन्तर्भवति।

शिखरारूढानां मध्ये पंकज-सञ्जयः, संगीता-दानुः, सुमितः, चन्दनः, किरणः, आशीष-नेगी च, तथा भारत-तिब्बत-सीमा-पुलिस-बलस्य सनोद-नेगी, पवन-राणा, भूपेन्द्रः, विनय-डिमरी, मुनिन्द्र-राणा इत्यादयः सम्मिलिताः आसन्।

हिन्दुस्थान समाचार