चुनाव आयोगो बिहार विधानसभानिर्वाचनेऽष्टविधानसभापदेषु जायमानस्य उपनिर्वाचनस्य कृते पर्यवेक्षकान् न्ययोजयत्
नव दिल्ली, 19 अक्टूबरमासः (हि.स.)।बिहार-विधानसभायाः निर्वाचनं तथा अष्टासु विधानसभाक्षेत्रेषु आयोजितेषु उपनिर्वाचनेषु पूर्वं निर्वाचन-आयोगेन केन्द्रीय-पर्यवेक्षकाणां नियुक्तिः कृता अस्ति। आयोगेन उक्तं यत्, पर्यवेक्षकाः निर्वाचन-प्रक्रियायां समीपतः न
चुनाव आयोग (फाइल फोटो)


नव दिल्ली, 19 अक्टूबरमासः (हि.स.)।बिहार-विधानसभायाः निर्वाचनं तथा अष्टासु विधानसभाक्षेत्रेषु आयोजितेषु उपनिर्वाचनेषु पूर्वं निर्वाचन-आयोगेन केन्द्रीय-पर्यवेक्षकाणां नियुक्तिः कृता अस्ति। आयोगेन उक्तं यत्, पर्यवेक्षकाः निर्वाचन-प्रक्रियायां समीपतः निरीक्षणं कुर्वन्ति, यत् सर्वेषां दलानां प्रत्याशीजनानां च समान-अवसरः सुनिश्चितः भवेत्।

आयोगस्य अनुसारं, प्रथमचरणाय एकशतैकविंशतिः (121) सामान्य-पर्यवेक्षकाः अष्टादश (18) पुलिस-पर्यवेक्षकाश्च नियुक्ताः सन्ति। द्वितीयचरणाय पुनः द्वादशाधिकशतद्वयं (122) सामान्य-पर्यवेक्षकाः, विंशतिः (20) पुलिस-पर्यवेक्षकाश्च नियुक्ताः सन्ति।

अतिरिक्ततया, अष्टासु विधानसभाक्षेत्रेषु आयोजितेषु उपनिर्वाचनेषु अष्टौ सामान्याः, अष्टौ पुलिस-पर्यवेक्षकाश्च प्रेषिताः सन्ति। सर्वे पर्यवेक्षकाः स्वस्व-नियुक्त-क्षेत्राणां प्रथमदर्शनं समाप्य अधुना तत्रैव तिष्ठन्ति।

निर्वाचन-आयोगेन तेषां प्रति निर्देशाः दत्ताः यत् ते निर्वाचन-प्रक्रियायाः सूक्ष्म-निरीक्षणं कुर्वन्तु, पारदर्शकं, स्वतन्त्रं, निष्पक्षं च मतदानं सुनिश्चितयन्तु।

सह, पर्यवेक्षकान् प्रति एतादृशाः आदेशाः अपि दत्ताः यत् ते राजनैतिक-दलैः, प्रत्याशीभिः, मतदातृभिः च सुलभतया सम्पर्कं स्थापयन्तु, तेषां शिकायतीनां शीघ्रं समाधानं च कुर्वन्तु।

आयोगेन उक्तं यत्, पर्यवेक्षकाः मतदान-केन्द्राणि निरीक्ष्य, मतदातृ-सुविधायै नूतनतया आरब्धानां पहलानां पालनं सुनिश्चिंतयन्तु।

---------------

हिन्दुस्थान समाचार