अहमदाबादटेस्टक्रीडा - प्रथम दिने इंडियादलस्य प्रभावः , वेस्टइंडीज 162 संख्यायां समाप्नोत्, भारतस्य दृढारंभः
केएल राहुलस्य हानिना विना उत्तमं अर्धशतकम् अहमदाबादम्, 2 अक्टूबरमासः (हि.स.)। अहमदाबादे नरेंद्रमोदीक्रीडांगणे भारतदेशः च वेस्टइंडीज् राष्ट्रम् मध्ये द्वयोः क्रीडयोश्शृङ्खलायाः प्रथमः सामना क्रियते। प्रतिदिनस्य प्रथमः दिवसः सम्पूर्णतः भारतदलस्य नाम
शॉट खेलते शुभमन गिल


केएल राहुलस्य हानिना विना उत्तमं अर्धशतकम्

अहमदाबादम्, 2 अक्टूबरमासः (हि.स.)।

अहमदाबादे नरेंद्रमोदीक्रीडांगणे भारतदेशः च वेस्टइंडीज् राष्ट्रम् मध्ये द्वयोः क्रीडयोश्शृङ्खलायाः प्रथमः सामना क्रियते। प्रतिदिनस्य प्रथमः दिवसः सम्पूर्णतः भारतदलस्य नाम अभवत्।

प्रथमं भारतीयबल्लिवराः तथा गेंदकाः अद्भुतं प्रदर्शनं कृत्वा अतिथिदलम् केवलम् 162 धावनस्य मध्ये संयमितवन्तः। ततः बल्लिवरैः दृढारम्भः कृत्वा दिवसः सामर्थ्यमयस्थितौ समाप्तः।

वेस्टइंडीज्-समूहस्य पारी कम्पितम् अभवत्। टॉस् जित्य प्रथमं बल्लेबलनं कर्तुं निर्णयं कृत्वा वेस्टइंडीज्-नायकः रोस्टन् चेज़ निर्णयस्य विपरीतं प्रकटितम्। मोहम्मद सिराज् तथा जसप्रीत् बुमराह् नवगेंदेन घातकं गेंदनम् कृत्वा कैरेबियाई शीर्षक्रमं ध्वस्तं कृतवन्तः।

सिराज् तेग नारायण चन्द्रपॉल् (0), एलिक् एथानाज् (12), ब्रैंडन् किंग् (13) इति पवेलियनम् प्रेषितवान्। बुमराह् जॉन् कैंपबेल् (8) बोल्ड् कृतवान्। शाई होप् (26) तथा चेज़् लघुं सुतलेन साहाय्यं कृत्वा 50 धावनां साझेदारी कृत्वा, किन्तु कुलदीप् यादव् होप्‌-सख्यं बोल्ड् कृत्वा भारतदेशाय महान् सिद्धिम् प्रदातवान्।

लञ्चोत्तरं अपि भारतीयगेंदकाः दबावम् अक्षुण्णं स्थापयन्ति। सिराज् कप्तानं चेज़् (24) आउट् कृतवान्, वाशिंग्टन् सुन्दर् खैरी पियरे (11) पवेलियनं प्रेषितवान्। अन्ते बुमराह् द्वौ यॉर्कर्-गेंदयोः जस्टिन् ग्रीव्स् (32) तथा जोहान् लेन् (1) बोल्ड् कृत्वा वेस्टइंडीज्-समूहस्य कमरम् आपतितवान्। कुलदीप् यादव् अन्तिमं विकेट् प्राप्त्वा कैरेबियाई पारीं 162 धावनां समाप्तिं कृतवान्।

भारतीयपक्षात् मोहम्मद सिराज् 4 विकेट्, जसप्रीत् बुमराह् 3 विकेट्, कुलदीप् यादव् 2 विकेट्, वाशिंग्टन् सुन्दर् 1 विकेट् अर्जितवान्।

भारतस्य बल्लिवराः 162 धावनस्य प्रत्युत्तरम् आरब्ध्वा, दिनान्ते 2 विकेट्सु 121 धावनं कृतवन्तः। ओपनरः यशस्वी जायसवाल् (36) तथा साई सुदर्शन् (7) स्वल्पं धावनं कृत्वा आउट् अभवन्, किन्तु केएल् राहुल् उत्तरदायित्वपूर्णं पारीं कृत्वा अर्धशतकं कृतवान्। राहुल् 53 धावनं नाबाद्। स्टम्प्स् पर्यन्तं केएल् राहुल् सह कप्तानः शुभमन् गिल् (18*) क्रीज्-स्थले स्थिताः सन्ति।

---------------

हिन्दुस्थान समाचार