Enter your Email Address to subscribe to our newsletters
- डॉ प्रियंकासौरभः
“दशहरा, यस्य विजयादशमी इति अपि संज्ञा अस्ति, अस्माकं समाजे दुष्टत्वे अधिष्ठिते पराजयेण समानं प्रतीकं भवति। अनेन दिने रावणस्य दहनं कृत्वा एषः संदेशः प्रदत्तः यत् दुष्टताः नष्टाः स्यु: च धर्मः नैतिकताश्च प्रतिष्ठाप्यन्ते। किन्तु अधुना अस्मिन्प्रसङ्गे एषः पर्व केवल उत्सवमनोरञ्जनसाधनं एव जातम्। रावणस्य दहनस्य पुतलाः दग्धाः, किन्तु समाजे व्याप्तः रावणः – अपराधः, दुराचारः, नैतिकपतनं च निरन्तरं वर्धते।
प्रत्येकवर्षं दशहरे दिने जनाः महोत्साहेन रावणस्य पुतलान् दग्धवन्ति। तस्य उद्देश्यमेव यत् दुष्टतायाः विनाशः स्यात् भले पराजयः स्यात्। किन्तु वर्तमानसमाजे एषा संकेतात्मकक्रिया केवल दृश्यकान्तिमात्रं जातम्। जनाः केवल निरीक्षन्ते, सामाजिकमाध्यमे छायाचित्राणि, चलचित्राणि च संप्रेषयन्ति, किन्तु स्वजीवनं वा समाजे व्याप्तान् दुष्टतान् परिवर्तयितुं प्रयत्नं न कुर्वन्ति।
रावणः महाज्ञानी, शक्तिमान्, नीतिपालकश्च शासकः आसीत्। सः शिवस्य उपासकः आसीत्, विद्वान् आसीत्, शूरवीरश्च। तस्य एका दोषः – सीतायाः हरणं – तं विनाशस्य पथं नेत्त। रावणस्य जीवनेन अस्मभ्यं शिक्षां लभते यत् कोऽपि स्वविद्वत्तायाः, शक्तेः वा साधनानां बलात् नैतिकपतनस्य मार्गे स्थितुं न शक्नोति। यदि अहंकारः कामश्च हृदि अधिष्ठायन्ते, तर्हि विनाशः निश्चितः।
अधुनापि समाजः एतेषां रावणानां इव पूर्णः। पुरातनः रावणः केवल एकः व्यक्तित्वः आसीत्, किन्तु अधुनाः रावणाः प्रत्येकगृहे, विथ्यां, नगरौ ग्रामे च सन्ति। अपराधः, हत्याः, दुष्कर्माः, घरेलूहिंसा, रिश्वत्, भ्रष्ट्राचारः च निरन्तरं वर्धन्ते। एषः केवल पोलिस् वा विधानव्यवस्थायाः विषयः नास्ति, किन्तु समाजस्य नैतिकपतनस्य अपि सूचकः।
दशहरे पर्वे दग्धाः पुतलाः दर्शयन्ति यत् दुष्टस्य अन्तः जातः। किन्तु वस्तुतः दुष्टता समाजे कुत्रापि न्यूनीकृता नास्ति। अधुनाः “रावणाः” धूर्ताः, अहंकारी, क्रूराश्च। ते स्वलाभाय किंचित् हानिं कर्तुं न हिचकिचन्ति। दहेजस्य कारणं पत्नीं दग्ध्यं कर्तुं, स्त्रीणां अपहरणं, बलात्कारः, बालानां अत्याचारः – एतानि केवल उदाहरणानि। एते सर्वे समाजे व्यापकः घटन्ति।
पुरातनः रावणः स्वहृदि इच्छाशक्तेः अहंकारेण च विनाशमार्गं अगच्छत्। अधुनाः रावणाः अतिशयखतरनाकाः, यतः ते केवल बाह्यशक्तिं विधानं च उपयोग्य स्वार्थं साधन्ति। ते नैतिकता, धर्म, ईमानदारी च न आदरं कुर्वन्ति। परिणामतः, समाजे विश्वासमानवता च संकटग्रस्तः जातः।
रावणदहनस्य वास्तविकः उद्देश्यः केवल पुतलानां दहनं नास्ति। एषः अस्मान् स्वहृदि रावणानां – दोषानां, नकारात्मकभावनानां, दुष्टतानां च – ज्ञातुं दूरं कर्तुं च शिक्षयति। यावत् अस्माभिः अहंकारः, द्वेषः, मिथ्या, कपटः, कामः च न हन्यते, तावत् समाजे स्थायी परिवर्तनं न संभवति।
अधुनात् समाजः शिक्षितः जागरूकश्च अस्ति, किन्तु तदा अपि दुष्टताः वर्धन्ते। अपराधः, दुष्कर्माः, घरेलूहिंसा, भ्रष्ट्राचारः, अनैतिकव्यापारः – एतेषां आधुनिकरावणानां उदाहरणानि। बालकानां युवकानां च विशेषः प्रभावः भवति। यदि केवल रावणदहनस्य उत्सवे आनन्दं वयं भुङ्क्षीमहि च दुष्टतानां विरुद्धं वास्तविकं प्रयासं न कुर्मः, तर्हि उत्सवः केवल प्रतीकः एव भविष्यति।
दशहरेः वास्तविकः अर्थः तदा पूर्णः यदा वयं स्वहृदि दोषानां संहारं कुर्मः। मिथ्या, कपटः, अहंकारः, कामः, द्वेषः – एतानि ज्ञात्वा दूरं कर्तुं एव वास्तविकः विजयः। एषः केवलं सामाजिकनैतिकसुधारस्य मार्गः नास्ति, किन्तु व्यक्तिगतउन्नतौ मार्गश्च। समाजे परिवर्तनं केवल व्यक्तिनः प्रयासात् संभवति। मातृपितरः, शिक्षकाः, वरिष्ठजनाः नीति-निर्मातृश्च युवा-बालकेषु नैतिकशिक्षा, सदाचारः मानवतायाश्च बीजं रोपयितव्यम्। तर्हि दशहरेः वास्तविकः संदेशः – दुष्टत्वे अधिष्ठिते भले विजयः – साकारः स्यात्। यदि वयं इच्छामः यत् रावणदहनपर्वः केवल दग्धपुतलासम्मितः नास्ति, तर्हि स्वहृदि मिथ्या, कपटः, अहंकारः द्वेषः च समाप्तव्यम्। समाजे व्याप्तं अपराधअनैतिकता च पराजयितव्यम्। तर्हि दशहरा -उत्सवः केवल उत्सवः न भविष्यति, किन्तु समाजसुधारनैतिकताप्रतीकः च भविष्यति।”
(लेखिका, स्वतंत्रटिप्पणीकारा वर्तते।)
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता