Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 02 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा॰ हिमन्तबिस्वसरमा विजयादशमी-दशहरा-पर्वयोः अवसरं प्रति जनतायै हृदयपूर्वकं शुभाशंसाः दत्तवान्। सः अवदत् — “दुष्टदमनं, सन्तपालनं” सनातनसभ्यायाः शाश्वतसन्देशः अस्ति, यः अस्मान् धर्ममार्गे सत्यस्य मार्गे च गमनाय प्रेरयति।
मुख्यमन्त्रिणा स्वसन्देशे उक्तम् — मातृदुर्गायाः महिषासुरवधः शान्तेः स्थापने मार्गं प्रशस्तं करोति, तथा मर्यादापुरुषोत्तमेन श्रीरामेण रावणवधः साधोः दुष्टेः च जय-पराजयस्य प्रतीकः भवति।
सः प्रार्थितवान् — एषः पावनः पर्वः अन्यायं अहंकारं च पराजयित्वा शुभशक्तेः संचारं करोतु, सर्वेषां जीवनानि नूतनया ऊर्जया सकारात्मकतया च पूरयतु।
वन्दे मातरम्!
हिन्दुस्थान समाचार