विजयादशम्याम् असमस्य मुख्यमंत्री अददात् शुभकामनाः, कथितं– असतः उपरि सतो जयस्य प्रतीकभूतं पर्व
गुवाहाटी, 02 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा॰ हिमन्तबिस्वसरमा विजयादशमी-दशहरा-पर्वयोः अवसरं प्रति जनतायै हृदयपूर्वकं शुभाशंसाः दत्तवान्। सः अवदत् — “दुष्टदमनं, सन्तपालनं” सनातनसभ्यायाः शाश्वतसन्देशः अस्ति, यः अस्मान् धर्ममार्गे सत्यस्
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 02 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा॰ हिमन्तबिस्वसरमा विजयादशमी-दशहरा-पर्वयोः अवसरं प्रति जनतायै हृदयपूर्वकं शुभाशंसाः दत्तवान्। सः अवदत् — “दुष्टदमनं, सन्तपालनं” सनातनसभ्यायाः शाश्वतसन्देशः अस्ति, यः अस्मान् धर्ममार्गे सत्यस्य मार्गे च गमनाय प्रेरयति।

मुख्यमन्त्रिणा स्वसन्देशे उक्तम् — मातृदुर्गायाः महिषासुरवधः शान्तेः स्थापने मार्गं प्रशस्तं करोति, तथा मर्यादापुरुषोत्तमेन श्रीरामेण रावणवधः साधोः दुष्टेः च जय-पराजयस्य प्रतीकः भवति।

सः प्रार्थितवान् — एषः पावनः पर्वः अन्यायं अहंकारं च पराजयित्वा शुभशक्तेः संचारं करोतु, सर्वेषां जीवनानि नूतनया ऊर्जया सकारात्मकतया च पूरयतु।

वन्दे मातरम्!

हिन्दुस्थान समाचार