अयोध्यायां रामपथे पूर्णवेषधारीणां स्वयंसेवकानां पथसञ्चलनम् अभवत्
स्वागतसमारम्भे संघस्य सर्वकार्यवाहः दत्तात्रेयः होसबाले च सम्मिलितवन्तौ। 50 स्थलेषु सञ्चलने पुष्पवृष्टिः अभवत्। अयोध्याम्, 02 अक्टुरमासः (हि.स.)। राष्ट्रस्य स्वयंसेवकसंघस्य शततमं वर्षं पूर्णम् अभवत्। तेन कारणेन संघः शतवर्षं महोत्सवेण आचरति। गुरुवासर
समारोह में सम्मिलित हुए संघ के सर कार्यवाह दत्तात्रेय होसबोले


पथ संचालन का स्वागत


पूर्ण गणवेश में स्वयंसेवको का निकला पथ संचालन


पूर्ण गणवेश में स्वयंसेवको का निकला पथ संचालन


आरएसएस संचालन


आरएसएस संचालन


आरएसएस संचालन


स्वागतसमारम्भे संघस्य सर्वकार्यवाहः दत्तात्रेयः होसबाले च सम्मिलितवन्तौ। 50 स्थलेषु सञ्चलने पुष्पवृष्टिः अभवत्।

अयोध्याम्, 02 अक्टुरमासः (हि.स.)। राष्ट्रस्य स्वयंसेवकसंघस्य शततमं वर्षं पूर्णम् अभवत्। तेन कारणेन संघः शतवर्षं महोत्सवेण आचरति। गुरुवासरे रामनगर्याः रामकथा-क्रीडाङ्गणतः शतावर्षस्य आरम्भः विजयादशमी-उत्सवेन अभवत्। अस्मिन् अवसरे रामकथाक्रीडाङ्गणतः राममन्दिरस्य मुख्यद्वारपर्यन्तं स्वयंसेवकानां पथसञ्चलनम् अभवत्। अस्मिन् समारोहे इत्यस्मिन् संघस्य सर्वकार्यवाहः दत्तात्रेयः होसबाले अपि उपस्थितवान्। कार्यक्रमस्य अध्यक्षता ऋषभदेवजन्मभूमेः दिगम्बरजैनमहामूर्त्याः अध्यक्षः पीठाधीशः रविन्द्रकीर्तिस्वामी च कृतवन्तौ।

मण्डल-बस्तिस्तरे पथसञ्चलनम् भविष्यति।संघस्य अवधप्रान्तप्रचारकः कौशलः हिन्दुस्थानसमाचाराय उक्तवान् यत् संघस्य स्थापना डा. केशवबलिराम-हेडगेवारेन 125% तमे वर्षे विजयादशम्यां नागपुरे कृतम्। अद्य विजयादशम्यां शतवर्षस्य शुभारम्भः जातः। राष्ट्रे आयोजितेषु विजयादशमी-उत्सवेषु सर्वे स्वयंसेवकाः सम्मिलिष्यन्ते। विजयादशम्याः अवसरे ग्रामेषु मण्डलस्तरे, नगरेषु बस्तिस्तरे च पथसञ्चलनं भविष्यति। अवधप्रान्ते 2 अक्टुबरतः 12 अक्टुबरपर्यन्तं स्वयंसेवकैः कार्यक्रमाः भविष्यन्ति।

खण्ड-नगरस्तरे सामाजिकसद्भाव-सभा भविष्यति।शतवर्षे नवम्बरमासे संघस्य पक्षतः खण्ड-नगइरस्तरे सामाजिकसद्भाव-सभायाः आयोजनं भविष्यति। तत्र सहवासे बलः दास्यते। एषां सभानां उद्देश्यः – निर्दोषः, निर्भयः, संगठितश्च हिन्दुसमाजः स्थाप्यताम्। सर्वे जातिभेदान् जातिबिरादरीभेदांश्च त्यक्त्वा हिन्दवः चिन्तयन्तु, देशभक्तिभावं जागरयन्तु, राष्ट्रकार्यम् अनुस्यन्तु। राष्ट्रियसमस्याः परिहाराय भागिनः स्युः।

व्यापकं गृहसम्पर्क-अभियानं आरभिष्यति संघः।शतवर्षे संघः विश्वस्य महान् गृहसम्पर्क-अभियानं आरभिष्यति। अस्याः योजनायाः अन्तर्गतं प्रत्येकग्रामं, प्रत्येकबस्तिं च गत्वा यथाशक्ति सर्वेषां गृहेषु सम्पर्कः करिष्यते। एतेषां कार्यक्रमाणां लक्ष्यं – समाजे सर्वेषां लोकानां सहभागिता। अभियानं सर्वसमावेशी, सर्वस्पर्शी च भविष्यति। गृहसम्पर्के संघसाहित्यं भारतमातृचित्रं च वितरिष्यते।

देशव्यापिनि हिन्दूसम्मेलनानि भविष्यन्ति।अस्मिन् शतवर्षे संघः विश्वस्य महान् गृहसम्पर्क-अभियानं आरभिष्यति। अस्याः कालावधौ समाजस्य सर्ववर्गसहभागितया ग्रामे मण्डलस्तरे, नगरे बस्तिस्तरे च हिन्दूसम्मेलनानि आयोजयिष्यन्ते। एषु सम्मेलनेषु सामाजिकैक्यं, सद्भावः, उत्सवभागिता, पंचपरिवर्तनं च विषये संदेशः प्रदास्यते।

फरवरी 2026 तमे वर्षे जनपदस्तरे प्रमुखनागरिक-गोष्ठयाः आयोजनं भविष्यति। तासु समूह-व्यवसाय-वर्गानुसारं चर्चाः भविष्यन्ति – भारतस्य विचाराः, गौरवः, स्वः, सामाजिकसमरसता, पर्यावरणसंरक्षणम्, कुटुम्बप्रबोधनं, नागरिककर्तव्यं च। सितम्बरमासे 2026 प्रान्तेषु युवानां विशेषकार्यक्रमाः आयोजयिष्यन्ते। 15–30 वर्षवयस्कानां युवानां कृते राष्ट्रनिर्माणं, सेवाकार्याणि, पंचपरिवर्तनं च विषयाः भविष्यन्ति। कार्यक्रमाः प्रान्तानुसारं नियोजिताः। एतेभ्यः कार्येभ्यः युवासु संघसंस्कारबीजं रोप्यते, देशभक्तिभावः च जागरिष्यते।

25 सितम्बरतः 10 अक्टूबर 2026 पर्यन्तं यथाधिकस्थानेषु शाखाः आरभ्यन्ते। वर्षपर्यन्तं नूतनसम्पर्काय विविधाः कार्यक्रमाः भविष्यन्ति। अतः स्वयंसेवकाः यथाधिकस्थानेषु शाखाः स्थापयितुं प्रयतिष्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता