Enter your Email Address to subscribe to our newsletters
स्वागतसमारम्भे संघस्य सर्वकार्यवाहः दत्तात्रेयः होसबाले च सम्मिलितवन्तौ। 50 स्थलेषु सञ्चलने पुष्पवृष्टिः अभवत्।
अयोध्याम्, 02 अक्टुरमासः (हि.स.)। राष्ट्रस्य स्वयंसेवकसंघस्य शततमं वर्षं पूर्णम् अभवत्। तेन कारणेन संघः शतवर्षं महोत्सवेण आचरति। गुरुवासरे रामनगर्याः रामकथा-क्रीडाङ्गणतः शतावर्षस्य आरम्भः विजयादशमी-उत्सवेन अभवत्। अस्मिन् अवसरे रामकथाक्रीडाङ्गणतः राममन्दिरस्य मुख्यद्वारपर्यन्तं स्वयंसेवकानां पथसञ्चलनम् अभवत्। अस्मिन् समारोहे इत्यस्मिन् संघस्य सर्वकार्यवाहः दत्तात्रेयः होसबाले अपि उपस्थितवान्। कार्यक्रमस्य अध्यक्षता ऋषभदेवजन्मभूमेः दिगम्बरजैनमहामूर्त्याः अध्यक्षः पीठाधीशः रविन्द्रकीर्तिस्वामी च कृतवन्तौ।
मण्डल-बस्तिस्तरे पथसञ्चलनम् भविष्यति।संघस्य अवधप्रान्तप्रचारकः कौशलः हिन्दुस्थानसमाचाराय उक्तवान् यत् संघस्य स्थापना डा. केशवबलिराम-हेडगेवारेन 125% तमे वर्षे विजयादशम्यां नागपुरे कृतम्। अद्य विजयादशम्यां शतवर्षस्य शुभारम्भः जातः। राष्ट्रे आयोजितेषु विजयादशमी-उत्सवेषु सर्वे स्वयंसेवकाः सम्मिलिष्यन्ते। विजयादशम्याः अवसरे ग्रामेषु मण्डलस्तरे, नगरेषु बस्तिस्तरे च पथसञ्चलनं भविष्यति। अवधप्रान्ते 2 अक्टुबरतः 12 अक्टुबरपर्यन्तं स्वयंसेवकैः कार्यक्रमाः भविष्यन्ति।
खण्ड-नगरस्तरे सामाजिकसद्भाव-सभा भविष्यति।शतवर्षे नवम्बरमासे संघस्य पक्षतः खण्ड-नगइरस्तरे सामाजिकसद्भाव-सभायाः आयोजनं भविष्यति। तत्र सहवासे बलः दास्यते। एषां सभानां उद्देश्यः – निर्दोषः, निर्भयः, संगठितश्च हिन्दुसमाजः स्थाप्यताम्। सर्वे जातिभेदान् जातिबिरादरीभेदांश्च त्यक्त्वा हिन्दवः चिन्तयन्तु, देशभक्तिभावं जागरयन्तु, राष्ट्रकार्यम् अनुस्यन्तु। राष्ट्रियसमस्याः परिहाराय भागिनः स्युः।
व्यापकं गृहसम्पर्क-अभियानं आरभिष्यति संघः।शतवर्षे संघः विश्वस्य महान् गृहसम्पर्क-अभियानं आरभिष्यति। अस्याः योजनायाः अन्तर्गतं प्रत्येकग्रामं, प्रत्येकबस्तिं च गत्वा यथाशक्ति सर्वेषां गृहेषु सम्पर्कः करिष्यते। एतेषां कार्यक्रमाणां लक्ष्यं – समाजे सर्वेषां लोकानां सहभागिता। अभियानं सर्वसमावेशी, सर्वस्पर्शी च भविष्यति। गृहसम्पर्के संघसाहित्यं भारतमातृचित्रं च वितरिष्यते।
देशव्यापिनि हिन्दूसम्मेलनानि भविष्यन्ति।अस्मिन् शतवर्षे संघः विश्वस्य महान् गृहसम्पर्क-अभियानं आरभिष्यति। अस्याः कालावधौ समाजस्य सर्ववर्गसहभागितया ग्रामे मण्डलस्तरे, नगरे बस्तिस्तरे च हिन्दूसम्मेलनानि आयोजयिष्यन्ते। एषु सम्मेलनेषु सामाजिकैक्यं, सद्भावः, उत्सवभागिता, पंचपरिवर्तनं च विषये संदेशः प्रदास्यते।
फरवरी 2026 तमे वर्षे जनपदस्तरे प्रमुखनागरिक-गोष्ठयाः आयोजनं भविष्यति। तासु समूह-व्यवसाय-वर्गानुसारं चर्चाः भविष्यन्ति – भारतस्य विचाराः, गौरवः, स्वः, सामाजिकसमरसता, पर्यावरणसंरक्षणम्, कुटुम्बप्रबोधनं, नागरिककर्तव्यं च। सितम्बरमासे 2026 प्रान्तेषु युवानां विशेषकार्यक्रमाः आयोजयिष्यन्ते। 15–30 वर्षवयस्कानां युवानां कृते राष्ट्रनिर्माणं, सेवाकार्याणि, पंचपरिवर्तनं च विषयाः भविष्यन्ति। कार्यक्रमाः प्रान्तानुसारं नियोजिताः। एतेभ्यः कार्येभ्यः युवासु संघसंस्कारबीजं रोप्यते, देशभक्तिभावः च जागरिष्यते।
25 सितम्बरतः 10 अक्टूबर 2026 पर्यन्तं यथाधिकस्थानेषु शाखाः आरभ्यन्ते। वर्षपर्यन्तं नूतनसम्पर्काय विविधाः कार्यक्रमाः भविष्यन्ति। अतः स्वयंसेवकाः यथाधिकस्थानेषु शाखाः स्थापयितुं प्रयतिष्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता