Enter your Email Address to subscribe to our newsletters
चेन्नई, 2 अक्टूबरमासः (हि.स.)।तमिलनाडु प्रदेशे भारतीयजनतानां पार्टीस्य अध्यक्षः नैनार् नागेन्द्रः राष्ट्रियस्वयंसेवकसंघस्य (आरएसएस) स्थापना शताब्दीयां पूर्णत्वाय तस्य ऐतिहासिकं यात्रां प्रशंसितवान्। सः अवदत् – “स्वशताब्दीयं मन्यते संघस्य दृढसंरचना अस्मान् विस्मापयति।”नागेन्द्रः एक्स इत्यस्मिन् पोस्टे लिखितवान् – “देशभक्तिं आत्मानुशासनं च द्वयोः नेत्ररूपेण गृह्य जनसेवायाम् व्यवहर्तुं संघः अद्य स्वशताब्दीयं पूर्णयति।सः अग्रे अवदत् – “स्वविरोधिनः सर्वाणि आलोचनानि अवहेल्य, प्रधानमन्त्रिणा नरेन्द्रेण मोदी सहितान् अनेकान् निःस्वार्थनेत्रीं विश्वस्य समक्ष प्रस्तुत्य, अद्य स्वशताब्दीयं मन्यते राष्ट्रियस्वयंसेवकसंघः अस्य दृढसंरचना अस्मान् विस्मापयति।निःस्वार्थानुशासनस्य प्रतिमूर्तिरूपेण स्थितः राष्ट्रियस्वयंसेवकसंघः दुर्लभं निधिं यः अस्माकं संरक्षणीयः। एवं परम्परा-समृद्धस्य महत्त्वपूर्णस्य आन्दोलनस्य शताब्दीयां साक्षात्कारं मम जीवनस्य सौभाग्यं मन्ये।सः लिखितवान् – “राजनीतिकलाभाय अन्येभ्यः विचारधाराः आरोपयन्ति संगठनेभ्यः मध्ये, ‘अखण्डभारत’ इति शब्दं प्राणवायुः इव गृह्य युगयुगात् कर्मणि स्थितः राष्ट्रियस्वयंसेवकसंघः आगामिषु शताब्दिषु अपि प्रकाशमानः भूयात्। राष्ट्रियस्वयंसेवकसंघस्य जनसेवायाः अनुवृत्तिः निरन्तरं भूयात्।
---------------
हिन्दुस्थान समाचार