भूपेन्द्र चौधरी धर्मपाल सिंहः च स्वयंसेवकेभ्योऽदत्ततां शताब्दी वर्षस्य शुभकामनाः
लखनऊ, 02 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशाध्यक्षः भूपेन्द्रसिंहचौधरी प्रदेशमहामन्त्री संगठनधर्मपालसिंह च स्वयंसेवकेभ्यः शताब्दिवर्षस्य शुभकामनाः प्रदत्तवन्तौ।प्रदेशाध्यक्षेण सोशलमीडियायां एकं दृश्यं प्रकाशितं यत् मानवकल्याणाय राष्ट्रसेवा
भूपेन्द्र चौधरी व धर्मपाल सिंह


लखनऊ, 02 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशाध्यक्षः भूपेन्द्रसिंहचौधरी प्रदेशमहामन्त्री संगठनधर्मपालसिंह च स्वयंसेवकेभ्यः शताब्दिवर्षस्य शुभकामनाः प्रदत्तवन्तौ।प्रदेशाध्यक्षेण सोशलमीडियायां एकं दृश्यं प्रकाशितं यत् मानवकल्याणाय राष्ट्रसेवाय च सदैव समर्पितः राष्ट्रियस्वयंसेवकसंघः गौरवमयः शतवर्षः पूर्णं कृत्वा सर्वे स्वयंसेवकाः हार्दिकं अभिनन्दनं शुभकामनांश्च लभन्ताम्। प्रदेशाध्यक्षः उक्तवान् – शतिवर्षपूर्वं संघरूपेण रोपितं बीजं अद्य विशालं वटवृक्षं जातम्, यत् भारतीयसंस्कृतिं राष्ट्रीयचेतनां च निरन्तरं ऊर्जावान् कुर्वन् अस्ति। सिद्धान्ताः आदर्शाश्च अस्य वटवृक्षस्य उन्नतिं ददाति। अनेकेषु स्वयंसेवकेषु तस्य टहन्यः कर्म कुर्वन्ति। तेषां कृते सेवा एव जीवनम् अस्ति। अस्मिन् महायज्ञे योगदानं दत्तवतः सर्वे स्वयंसेवकाः स्मर्तव्याः, तान् कोटिकोटिनमनं कृत्वा श्रद्धां समर्पयामि।

— शताब्दीपर्वः सांस्कृतिकचेतनायाः प्रतीकः: धर्मपालःभाजपादेशमहामन्त्री संगठनधर्मपालसिंहः स्वस्मिन सोशलमीडियाप्रकाशने लिखितवान् यत् राष्ट्रसेवा समर्पण अनुशासनं च मूलमन्त्रेण राष्ट्रियस्वयंसेवकसंघः गतशतवर्षेषु राष्ट्रनिर्माणे अद्वितीयं योगदानं दत्तवान्। प्राकृतिकआपदां वा दुर्घटनां वा सामाजिकपरिस्थितिं वा स्यात्, संघस्य स्वयंसेवकाः सर्वदा सहाय्याय अग्रसराः। डॉ. हेडगेवारस्य प्रेरणया आरम्भिता शाखापद्धतिः लक्षाधिकान् अनुशासितान्, चरित्रवान् राष्ट्रभक्तान् स्वयंसेवकान् निर्मितवती। एषः शताब्दिपर्वः केवलं संघस्य गौरवगाथा नास्ति, अपि तु भारतस्य अखण्डता आत्मविश्वास सांस्कृतिकचेतनायाः च प्रतीकः अस्ति। सर्वे स्वयंसेवकबन्धवः शताब्दिवर्षस्य हार्दिकं शुभकामनांश्च लभन्ताम्।

स्वयंसेवकाणां संघर्षबलिदानं च नमन्य उत्तरप्रदेशस्य उपमुख्यमंत्री ब्रजेशपाठकः शताब्दिवर्षे स्वयंसेवकाः प्रति बधाई प्रदत्त्वा स्वस्मिन सोशलमीडियाखाते (X) लिखितवान् यत् राष्ट्रसाधनाय सेवारतः राष्ट्रीयस्वयंसेवकसंघः स्थापना-दिवसस्य शताब्दिवर्षं च पूर्णं कृत्वा हार्दिकं शुभकामनाः।ब्रजेशपाठकः लिखितवान् – अद्यदिनं तस्मै सङ्गठनाय समर्पितम्, यस्य संस्थायाः माध्यमेन राष्ट्रवादः संस्कृति जनसेवा च राजनीति केन्द्रे स्थापिता, विचारधारा आन्दोलनाय परिणतिः, बीजं च रोपितम्। यस्य फलतः अद्य सशक्तः भारतः विकसितः। भारतीयजनसंघं सिंचित्वा वटवृक्षं कृत्वा अस्माकं संस्थापकाः सह लाखानां स्वयंसेवकाणां संघर्षबलिदानं च नमन्यते।

हिन्दुस्थान समाचार