मुख्यमंत्री डॉ. यादवः अद्य दिल्ली–इन्दौरप्रवासे सन्तः शस्त्रपूजनकार्यक्रमे सम्मिलितः भविष्यति
इंदौरम्, 2 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा० मोहनयादवः अद्य गुरुवासरे दिल्ली–इन्दौरप्रवासे सति विशेषकार्यक्रमेषु भागं ग्रहीष्यति। प्रातः ११ वादने मुख्यमन्त्री निवासे शस्त्रपूजनं करिष्यति। अपराह्णे १:२० वादने कुशाभाऊ ठाकरे सम्मेलनकेन
मुख्यमंत्री डॉ. यादव ने शारदीय नवरात्रि की दुर्गा अष्टमी पर प्रदेशवासियों को दी शुभकामनाएं


इंदौरम्, 2 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा० मोहनयादवः अद्य गुरुवासरे दिल्ली–इन्दौरप्रवासे सति विशेषकार्यक्रमेषु भागं ग्रहीष्यति। प्रातः ११ वादने मुख्यमन्त्री निवासे शस्त्रपूजनं करिष्यति। अपराह्णे १:२० वादने कुशाभाऊ ठाकरे सम्मेलनकेन्द्रं गत्वा महात्मा-गान्धेः प्रतिमायाः समक्षं माल्यार्पणं करिष्यति।

ततः मुख्यमन्त्री इन्दौरनगरे विजयादशम्याः पर्वणि डी.आर.पी. पङ्क्तौ आयोजिते शस्त्रपूजनकार्यक्रमे सम्मिलिष्यन्ते। तत्रैव चेट्-बोर्डसम्बद्धः कार्यक्रमः अपि आयोजितः अस्ति। व्यापकाः पूर्वतयार्यः अपि कृताः। अपराह्णे १:५० वादने भोपालात् इन्दौरं प्रति प्रस्थिताः भविष्यन्ति।

डी.आर.पी. पङ्क्तौ मुख्यमन्त्री शस्त्रपूजनं करिष्यति, शस्त्रागारस्य अवलोकनं करिष्यन्ति, वाहनानां अश्वानां च पूजनं करिष्यन्ति। तत्रैव आयोजिते चेट्-बोर्डकार्यक्रमेऽपि सम्मिलिष्यति।

अनन्तरं अपराह्णे ३:४५ वादने नेहरू उद्याने स्वच्छतासम्बद्धे कार्यक्रमे भागं ग्रहीष्यति। ततः ४:४० वादने इन्दौरविमानपत्तनात् देहलीम् प्रति गमिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता