Enter your Email Address to subscribe to our newsletters
जयपुर/धोलेरा, 2 अक्टूबरमासः (हि.स.)।गुजरातराज्ये धोलेरा नगरं देशस्य प्रथमं हरितभूमिस्मार्ट् नगरीरूपेण विकसितुं यतते। अहमदाबादात् लगभग शत-किलोमीटर दूरस्थं एषः नगरं दिल्ली–मुंबई औद्योगिकसङ्गमस्य (DMIC) अङ्गं अस्ति। प्रधानमन्त्रिणा नरेन्द्र मोदीना स्वप्नपरियोजनासु गणितं एषा परियोजना भारतं न केवलं औद्योगिकतया तकनीकीदृष्ट्या आत्मनिर्भरं करिष्यति, किन्तु निवेश-रोजगारयोः नवसंधीन् अपि प्रदास्यति।
धोलेरायाः विकासं धोलेरा औद्योगिकनगरी विकास-लिमिटेड् (DICDL) कृतम्। अस्य स्मार्ट् नगरस्य कुलविस्तारः लगभग ९२० वर्ग-किलोमीटरः अस्ति। एषः भारतस्य सर्वाति-विस्तारितः नियोजितः औद्योगिकक्षेत्रः भविष्यति। प्रारम्भिकस्तरे १५३ वर्ग-किलोमीटरस्य क्षेत्रस्य विकासः कर्तव्यः। उद्योगैः सह धोलेरा अत्याधुनिकनगररूपेण अपि संवर्ध्यते।
स्मार्ट् इन्फ्रास्ट्रक्चरयुक्तं नगरं कर्तुं भूमिगत-उपयोग-सञ्जालः, स्मार्ट् ग्रिड्, अत्याधुनिकः मार्गः पुनःचक्रित-जलप्रणाली च विकसिताः सन्ति। सक्रियक्षेत्रे (Activation Zone) मार्गः, जलनिकाशः, विद्युत् आपूर्ति च इत्यादीनि मूलभूतसुविधाः शीघ्रं निर्मीयन्ते। एषा परियोजना २०४३ संवत्सरेषु षट्-चरणेषु समाप्ता भविष्यति।
धोलेरायाः विशेषं सामर्थ्यं तस्य सङ्गमनं (Connectivity) अस्ति। अहमदाबाद–धोलेरा एक्सप्रेस्वे निर्मातव्यः शीघ्रं प्रगतिं व्रजति, येन अहमदाबादात् एषा क्षेत्रं साध्यते। तथा च एषु हरितभूमि-आन्तर्राष्ट्रीयविमानपत्तनं निर्मीयते, यत् औद्योगिक-यात्रीपरिवहनं च शीघ्रं करिष्यति। विमानेन च एक्सप्रेस्वेण च सम्पन्ने धोलेरायाः पहुँच न केवलं गुजरातदेशे, अपि तु सर्वदेशे विदेशे च सरलता प्राप्ता भविष्यति।
दिल्ली–मुंबई औद्योगिकसङ्गमेन संचारयते एषः नगरः औद्योगिक-यातायात-लोजिस्टिक्से प्रमुखं केन्द्रं भविष्यति। रेल् तथा बस्-प्रणाली अपि अत्र दृढीकर्तुं कार्यं क्रियते।
सेमीकण्डक्टर परियोजना – मुख्यं उपलब्धि
तकनीकीदृष्ट्या धोलेरायाः सर्वाति-महत् उपलब्धिः टाटा इलेक्ट्रॉनिक्सस्य सेमीकण्डक्टर परियोजना अस्ति। अत्र २०२६ डिसेम्बरे पर्यन्तं उत्पादनं प्रारम्भं भविष्यति। भारतः दीर्घकालं ताइवान्, दक्षिणकोरिया, अमेरिका इत्यादिषु देशेषु चिप् निर्माणाय निर्भरः आसीत्। किन्तु धोलेरे टाटा समूहेन भारतस्य प्रथमं स्वदेशीयं चिप् फैब्रिकेशन संयंत्रं स्थापितम्। लगभग ९१ हजार करोड् रूप्यकाणां (११ अब्द डॉलर) निवेशेन निर्मीयमानं एतत् संयंत्रं केवलं चिप्स् समाहारं न करिष्यति, अपि तु सिलिकॉन वेफ़र्स् तथा उन्नत् फोटोलिथोग्राफी-प्रविधिं उपयोग्य तान् निर्मास्यति। तस्मिन् टाटायाः ताइवान् Powerchip Semiconductor Manufacturing Corp. तथा जापानस्य Tokyo Electron सह तकनीकी-साझेदारी अस्ति। एषः भारताय रणनीतिकदृष्ट्या अत्यन्तं महत्त्वपूर्णः, यतः इलेक्ट्रॉनिक्स्, स्वयञ्चालितयन्त्र, कृत्रिमबुद्धिमत्ता, रक्षा, दूरसञ्चार इत्यादिषु क्षेत्रेषु सेमीकण्डक्टरचिप्स् रीढ़वत्। विशेषज्ञाः उक्तवन्ति यत् एतेन परियोजनया भारतस्य तकनीकी-आत्मनिर्भरता साकारं भविष्यति तथा वैश्विक-सप्लाई-चेनमध्ये भारतस्य प्रमुखं स्थानं भविष्यति।
धोलेरा हरित-ऊर्जायाम् अपि महतीं छलाङ् कर्तुं यतते। अत्र ५००० मेगावाट् सामर्थ्यं युक्तं विश्वस्य महत्तमं सौर-उद्यानं निर्मीयते। अदाणी ग्रीन्, SJVN, टाटा पावर् इत्यादिषु संस्थाः निवेशिताः। एतत् सौर-उद्यानं न केवलं स्थानीय-राष्ट्रिय-ऊर्जायाः आवश्यकतान् पूरयिष्यति, अपि तु भारतस्य नवीकरणीय-ऊर्जासामर्थ्यं वैश्विकस्तरे नवीनं ख्यातिं प्रदास्यति। भविष्ये धोलेरायाः सौर-प्यानल् निर्माणकेंद्रं कर्तुं योजना अस्ति, येन प्रतिवर्षं सहस्राणि रोजगारः उत्पद्यन्ते तथा देशस्य ऊर्जा-सुरक्षा दृढा भविष्यति।
सरकारेण अस्य परियोजनायाः कृते लगभग ३ करोड् रूप्यकाणि आवंटितानि। तथा च 'सेमीकॉन इंडिया प्रोग्राम्' अन्तर्गत ७६ हजार करोड् रूप्यकाणि विनियोजितानि, येन भारतस्य सेमीकण्डक्टर निर्माणे नींव दृढा भविष्यति। धोलेरा एषा नीतिगत-प्रयासस्य प्रथमं महत्तमं उदाहरणम्। विशेषज्ञाः मन्यन्ते यदा आगामिषु संवत्सरेषु विमानपत्तनम्, एक्सप्रेस्वे, सौर-उद्यानं च सम्पूर्णतया सञ्चालितम् भविष्यति, तदा धोलेरा वैश्विक-निवेशकानां आकर्षण-केंद्रं भविष्यति।
धोलेरा स्मार्ट् सिटी केवलं औद्योगिकपरियोजना नास्ति। एषा भारतस्य नवस्वरूपस्य प्रतीकं यत्र तकनीकी-आत्मनिर्भरता, हरित-ऊर्जा, योजनाबद्ध-नगरिकीकरणं च सम्मिलितम्। सङ्गमनम्, सेमीकण्डक्टर्, सौर-ऊर्जा-उत्पादनम् इत्यादयः महत्तमाः प्रकल्पाः एतत् केवलं गुजरातस्य न, अपि तु सम्पूर्ण भारतस्य विकास-मॉडल् भविष्यन्ति। आगामिनि दशकयोः धोलेरा भारतं वैश्विक-औद्योगिक-मानचित्रे नवीनं ऊँचिं प्रदास्यति तथा देशस्य आर्थिक-वृद्धेः महत्त्वपूर्णं यन्त्रं भविष्यति।
उल्लेखनीयं यत् धोलेरायाः समीपे क्षेत्रस्य ऐतिहासिकं महत्त्वं अपि कम् नास्ति। समीपे लोथलः प्राचीन-हड़प्पा-संस्कृतेः अङ्गं आसीत्। लोथलः स्वस्य समये प्रमुखं व्यापारिकं समुद्री-केंद्रं आसीत्। अत्र लब्धाः पुरातात्विकसाक्ष्यानि दर्शयन्ति यत् लगभग २४०० ई.पू. तस्मिन्नेव डॉकयार्ड्, मणिकाः निर्माणः, आभूषण-उद्योगः विकसिताः। लोथलस्य डॉक् विश्वस्य प्राचीनतमं ज्ञातं डॉकयार्ड् इति मन्यते, यत् भारतस्य प्राचीनं समुद्री-व्यापारपरम्परां प्रतिष्ठापितम्। अद्य यदा धोलेरा भविष्यस्य स्मार्ट् सिटी रूपेण विकसितुं यतते, तदा एषः क्षेत्रः प्राचीनं आधुनिकं च भारतं सह दृष्टान्तं ददाति।
---------------
हिन्दुस्थान समाचार