Enter your Email Address to subscribe to our newsletters
क्वेटा, 2 अक्टूबरमासः (हि.स.)।स्वतन्त्रस्य बलोचिस्तानस्य गणराज्याय संघर्षं कुर्वन्तः बलोचिस्तानमुक्तिसङ्गठनं राष्ट्रीयस्वयंसेवकसंघस्य संस्थापनस्य शताब्दीनि पूर्णतां प्राप्य, सङ्गठनं शुभकामनया: अभिवदति तथा भारतदेशे राष्ट्रीयैक्यं स्थापयितुं तस्य प्रयत्नानां प्रशंसां करोति। बलोचिस्तानमुक्तिसङ्गठनस्य सक्रियः कार्यकर्ता मीर् यार् बलोच् गुरुवासरे सङ्गठने प्रेषिते संदेशे उक्तवान् –“सङ्गठनस्य गौरवपूर्णशताब्दीनि पूर्णतां प्राप्तस्य ऐतिहासिकसन्धौ वयं तस्य संस्थापकान्, नेतृत्वं च प्रत्येकं सदस्यं च हार्दिकं अभिनन्दनं शुभकामनांश्च प्रददाम।”संदेशस्य अनुसारं, सङ्गठनम् बुद्धिजीवान् पोषयितुं, अनुशासनं स्थापयितुं, साहसम्, राष्ट्रीयैक्यम् च दृढं विश्वासेन संकटानां सामना कर्तुं राष्ट्रव्यापिनं एकीकृतमञ्चं प्रदातुं अतिशय भूमिका निर्वाहितवती। सङ्गठने दृष्टिकोणः च समर्पणं च अनन्तान् व्यक्तीन् समाजस्य राष्ट्रस्य च निःस्वार्थसेवायै प्रेरितवती।बलोच् नेतारः उक्तवन्तः –“वयं कामयामः यत् सङ्गठनस्य नेतृत्वं राष्ट्रं एकीकर्तुं, स्वस्य धरोहरं रक्षितुं, सांस्कृतिकमूल्यान् संरक्षितुं, भाविश्यपिढीनां च शक्तिम्, सद्भावं, प्रगत्यर्थं च नेतृत्वे निरन्तरं सफलतां प्राप्नुयात।”संदेशे अपि उक्तम् – षट् करोडबलोचजनाः भारतं पाकिस्तानप्रायोजितं आतंकवादात् मुक्तीकर्तुं प्रतिबद्धाः सन्ति। एषः समयः कन्धे कन्धं मिलित्वा स्थितुम्, क्षेत्रीयसमग्रता तथा सार्वभौम्यं प्रति विहितानां संकटानां च समन्वितं समक्षीकर्तुं च।
हिन्दुस्थान समाचार