Enter your Email Address to subscribe to our newsletters
--उप मुख्यमंत्री अकरोत् गांधी पुस्तक मेलायाः शुभारम्भम्
लखनऊ, 02 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेशः पाठकः गांधीजयन्त्याः अवसरे गुरुवासरे लखनऊ नगरे विविधेषु कार्यक्रमेषु सम्मिलितः। उपमुख्यमन्त्री लखनऊस्थिते जी.पी.ओ. पार्क परिसरे महात्मा गांधीस्य प्रतिमायाम् माल्यार्पणं पुष्पाञ्जलिं च अर्प्य तं नमनम् अकरोत्।ततः हजरतगंजस्थिते गांधीआश्रमे महात्मा गांधीस्य प्रियं चरखं चलयित्वा सूतं छेदयित्वा तेषां आदर्शव्यक्तित्वं कृतित्वं च विषये चिन्तनं अकरोत्। सः विकसितभारतस्य आत्मनिर्भरभारतः संकल्पस्य दृढतां च वृद्धिं च कृर्तुम् गांधीजीस्य स्वदेशप्रियता प्रतीकखादी वस्त्राणि क्रीत्वा प्रतिष्ठापयत्।– उपमुख्यमन्त्री गांधी पुस्तक मेले आरम्भं अकरोत् –प्रदेशस्य उपमुख्यमन्त्री ब्रजेशः पाठकः लखनऊ नगरस्य चारबाग रेलवे परिसरे महात्मा गांधीजयन्त्याः अवसरं सर्वोदयसाहित्येण आयोज्य 35वें गांधी पुस्तक मेले फीता छेदनं कृत्वा शुभारम्भं अकरोत्। अस्मिन अवसरं महानगराध्यक्षः, भाजपा, लखनऊ आनंदः द्विवेदी, आयोजकः नीरजः अरोड़ः, कस्तूरीलालः अरोड़ः च अन्ये गण्यमान्यजनः उपस्थिता अभवन्।– लालबहादुरशास्त्री प्रतिमायां माल्यार्पणं कृतम् –उपमुख्यमन्त्री ब्रजेशः पाठकः लखनऊस्थिते लालबहादुरशास्त्रीभवन (एनेक्सी) मध्ये देशस्य भूतपूर्वप्रधानमन्त्री स्व० लालबहादुरशास्त्रीजयन्त्याः अवसरं तस्य प्रतिमायाम् माल्यार्पणं पुष्पाञ्जलिं च अर्प्य स्मृतिमान् अभवत्। अस्मिन अवसरं एमएलसी मुकेशः शर्मा, महापौरः लखनऊ सुष्मा खार्कवाल, महानगराध्यक्षः भाजपा लखनऊ आनंदः द्विवेदी, एमएलसी लालजी प्रसादः निर्मलः, अवनीशः सिंहः, विधायकः नीरजः बोरा च अन्ये गण्यमान्यजनः उपस्थिता अभवन्।गांधीआश्रमे भाषते ब्रजेशः पाठकः अवदत् – “प्रतिवर्षं दशहरा पर्वः वयं धूमधामेन मन्यामः। एषः सनातनसंस्कृतिसूचकः, अधर्मे उपरि धर्मविजयस्य द्योतकः। भगवान् श्रीरामेण अधर्मरूपेण रावणस्य वधेन यथा विजयश्री प्राप्ता, तथा प्रतिवर्षं वयं दशहरे दिनं रावणस्य पुतलस्य दहनं कृत्वा अधर्मे उपरि धर्मविजयं मन्यामः।” सः सर्वेभ्यः प्रदेशवासिभ्यः अभिनन्दनं शुभकामनाञ्च दत्तवान्।उपमुख्यमन्त्री अवदत् – “वयं सर्वे प्रणयामः यत् प्रभु श्रीरामस्य आदर्शेभ्यः प्रदेशस्य एकैकं नागरिकं योज्य देशप्रदेशं च अग्रे नयितुं प्रधानमन्त्रिणः नरेन्द्रेण मोदी मार्गदर्शनेन वयं विकसितभारतः संकल्पं साधयिष्यामः। एकैकं जनं भ्रातृभावेन योजयित्वा उत्तरप्रदेशस्य प्रगत्याः सहाय्यं कर्तुं कार्यं कुर्मः।”
हिन्दुस्थान समाचार