राज्यपालो मुख्यमंत्री च महात्मा गांधिने लाल बहादुर शास्त्रिणे च श्रद्धांजलिम् अर्पितवन्तौ
शिमला, 02 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रीः ठाकुरः सुखविन्द्रः सिंहः सुक्खू च राज्यपालः शिवप्रतापः शुक्लः अद्य शिमलायाः ऐतिहासिके रिज्-मैदाने राष्ट्रपितरं महात्मा गान्धीं तस्य जयन्त्याः अवसरे पुष्पाञ्जलिं अर्पितवन्तौ। माध्यमकर्मिणः सह संवादे राज्यपा
महात्मा गांधी को  अर्पित करते मुख्यमंत्री


मुख्यमंत्री लाल बहादुर शास्त्री को पुष्पांजलि अर्पित करते


शिमला, 02 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रीः ठाकुरः सुखविन्द्रः सिंहः सुक्खू च राज्यपालः शिवप्रतापः शुक्लः अद्य शिमलायाः ऐतिहासिके रिज्-मैदाने राष्ट्रपितरं महात्मा गान्धीं तस्य जयन्त्याः अवसरे पुष्पाञ्जलिं अर्पितवन्तौ।

माध्यमकर्मिणः सह संवादे राज्यपालः अवदत्— महात्मा गान्धेः सततसंघर्ष-सत्याग्रहशक्त्या देशं अंग्रेजाणां दास्यात् मुक्तं कृतवान्। सः स्वजीवनं सर्वं समाजाय राष्ट्राय च समर्पितवान्। तस्य एषः योगदानः सदा स्मरणीयः भविष्यति।

राज्यपालः प्रदेशवासिनः दशहरेः शुभकामनाः दत्त्वा सर्वेभ्यः सामाजिकदुराचारान् नष्टं कृत्वा नशामुक्तं समाजं कर्तुं संकल्पं गृहाणुं आह्वानं कृतवान्।

मुख्यमन्त्रीः ठाकुरः सुखविन्द्रः सिंहः सुक्खूः अवदत्— महात्मा गान्धेः समग्रं जगत् सत्य-अहिंसाया मार्गे दर्शितवान्। समृद्धकुले जातः अपि सः जनानां दरिद्रता दुःखं च निष्ठया अनुभूयते स्म। अन्तपर्यन्तं देशवासिनां हिताय सततं संघर्षं कृतवान्। अद्य तस्य आदर्शेण सिद्धान्तेण अनुगमनं एव तस्मै अस्माकं सत्या श्रद्धांजलिः भविष्यति।

एतत् अनन्तरं मुख्यमन्त्रीः राज्यपालश्च सी.टी.ओ. मध्ये पूर्वप्रधानमन्त्रीं लालबहादुरशास्त्रीं तस्य जयन्त्याः अवसरे श्रद्धाञ्जलिम् अर्पितवन्तौ। ते देशस्य प्रगतौ शास्त्रीजी-संविधानं च स्मृत्वा।

अस्मिन् अवसरे मुख्यमन्त्रिणा शिमला-पुरसैनिकाय द्वाभ्यां नव वाहनाभ्यां हरितध्वजः प्रदर्शितः।

राज्यपालस्य धर्मपत्नी जानकी शुक्ला, नेता प्रतिपक्षः जयरामः ठाकुरः, विधायकः हरीशः जनारथा, उपमहापौरः उमा कौशलः, शिमला-नगरनिगमे पार्षदगणः, उपायुक्तः अनुपमः कश्यपः च अन्ये गण्यमान्याः अपि अस्मिन् अवसरे उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार