Enter your Email Address to subscribe to our newsletters
मुंबई, 02 अक्टूबरमासः (हि.स)।केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषः गोयलः यूरोपीय- विमाननिर्माता एयरबस् अध्यक्षेन रेने ओबरमैन सह भारतस्य विमानक्षेत्रे अवसराणि च वैश्विक एयरोस्पेस् कम्पनी सह सहयोगस्य वृद्धेः सम्भावनाः च चर्चयत।
केन्द्रीयवाणिज्यउद्योगमन्त्री गुरुवारे ‘एक्स्’ पोष्ट् मध्ये उक्तवान् यत् अध्यक्षेण रेने ओबरमैन नेतृत्त्वे एयरबस्-समितेः भारते स्वागतं कृतम्। अस्मिन्काले भारतस्य विशाल अवसराः तथा एयरबस् च भारतस्य विमानक्षेत्रस्य मध्ये दृढं वृद्धिमान् सहमतिः इत्यादिषु आकर्षकं संवादो जातः।
गोयलेन एयरबस् भारते सहयोगं वृद्धिं च निवेशं वृद्धिं च कर्तुं प्रोत्साहनं दत्तम्। ते अपि उक्तवन्तः यत् एषः भारतस्य एयरोस्पेस् क्षेत्रस्य सामर्थ्यस्य प्रमाणं यत् वैश्विक-रुचिः आकृष्टः। एषा चर्चा भारतस्य विमानोद्योगं अधिकं दृढं कर्तुं तथा एयरोस्पेस् नवोन्मेषणं निर्माणकेंद्रं च इत्यस्य स्थितिं दृढीकर्तुम् एकःपाथः इति दृष्टः।
वास्तवे, गतवर्षे एयर-इंडिया १०० अतिरिक्तं एयरबस् विमानानां क्रयादेशं दत्तवती, यस्मिन् १० वाइडबॉडी A350 विमानाः तथा ९० नैरोबॉडी A320 परिवारस्य विमानाः (ए321neo सहित) आसन्। २०२३ संवत्सरे इंडिगो-बोर्डेन ५०० एयरबस् A320 परिवारस्य विमानानाम् आदेशः दत्तः, यः तस्य इतिहासस्य सर्वाति-महत्तमः आदेशः आसीत्।
---------------
हिन्दुस्थान समाचार