Enter your Email Address to subscribe to our newsletters
कोंडाग्रामः, 2 अक्टूबरमासः (हि.स.)।छत्तीसगढस्य कोंडागांवजिलायाः भूमका च हिरीं ग्रामेषु विजयादशमी पर्वणि रावणवधः न भवति, किन्तु एका अद्वितीयः परम्परा निर्वाह्यते। यत्र देशस्य अन्येषु स्थानेषु दशहरे रावणपुतलान् दह्यन्ते, तत्र एषु ग्रामेषु मृत्तिकायाः महतीं रावणपुतलं दह्यते न, अपि तु तं मृत्तिकायुक्तं रावणं भग्नं कृत्वा हन्ति।अस्यां शताब्दीतः चलति परम्परायां रावणस्य नाभ्याः 'अमृतम्' निष्काश्यते। ग्रामवासिनः मृत्तिकायाः रावणं निर्मायन्ति। रामलीलायाः मंचनानन्तरं रावणवधः क्रियते। अस्मिन्काले रावणस्य नाभ्याः एकः द्रवः निर्गच्छति, यस्य ग्रामिणः 'अमृतम्' इति मन्यन्ते। ग्रामिणः तं स्वमस्तिष्के तिलकं कृत्वा आत्मानं पवित्रं मन्यन्ते। तेषां मतानुसारं एषः तिलकः शुभफलदायकः समृद्धिसंकेतकश्च भवति।अयं संस्कारः संततिभ्यः संततिषु अनुवर्तते। एषा परम्परा कोंडागांवस्य दशहरे विशेषं स्वरूपं ददाति। स्थानीयः ग्रामिणः सतीशः कंवरः उक्तवान् यत् मृत्तिकायाः रावणस्य नाभ्याः निष्कृतं 'अमृतम्' तिलकं कृत्वा तेषां जीवने सुखः, शान्तिः च सामर्थ्यम् च लभ्यते। एतस्मिन् श्रद्धायाः साक्षात् विजयादशमी उत्साहपूर्णं विधिपूर्वकं मन्यते।अस्य अद्वितीयपरम्परायाः रावणस्य ऐतिहासिकसम्बन्धः नास्ति, किन्तु एषः स्थानीयश्रद्धासु विश्वासासु च आधारितः अस्ति। न केवलं धार्मिकदृष्ट्या, अपि तु क्षेत्रस्य विशिष्टसंस्कृतेः च प्रतिकं मन्यते। अस्य अद्वितीयपरम्परायाः प्रसिद्धिर्व्याप्ता च भवति, समीपस्थानां ग्रामाणां जनाः भूमका हिरीं च आगत्य एषः अद्भुतः रावणवधः निरीक्ष्यन्ते।कोंडागांवस्य रांधना ग्रामे विजयादशमी चत्वारि दिनानन्तरं कुंभकरणदशहरा आयोज्यते। अत्र रावणदहनः न, किन्तु कुंभकरणदशहरा नाम्ना आयोज्यते। एषु उत्सवे मेला अपि आयोज्यते। कुंभकरणं तालाबात् नौकायामार्गेण रामलीलामंचपर्यन्तं आनयति।स्थानीयः ग्रामिणः कुलदीपः बैरागी उक्तवान् यत् रांधना ग्रामे कुंभकरणं रावणात् अधिकं मान्यमानं अस्ति। कारणं यत् मेघनाथस्य मृत्युपरान्तं रावणः रामस्य युद्धाय कुंभकरणं सहायतायै प्रार्थयति, तदा कुंभकरणः रावणं विवेच्यते यत् रामेण वैरः उचितः न भविष्यति। अतो हि ग्रामिणः कुंभकरणं रावणात् अधिकं मान्यन्ते।
मेलनस्थले कुंभकरणदशहरा आयोज्यते। समीपस्थग्रामाणां जनाः अपि आगत्य अत्र सन्निहिताः भवन्ति। अस्मिन्काले कुंभकरणः विशेषवेशभूषायाम् धार्यते, येन जनानां आकर्षणकेंद्रः भवति। अतः दूरस्थात् आनयति, तदा ग्रामिणः सौन्दर्यपूर्णं नौकं सज्जीकृत्य तस्य माध्यमेन कुंभकरणं तालाबात् रामलीलामंचपर्यन्तं आनयन्ति।
---------------
हिन्दुस्थान समाचार