Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 2 अक्टूबरमासः (हि.स.)।उपराज्यपालः मनोजः सिन्हा नामकः बुधवासरे एस्.के.आइ.सी.सी.सी. मध्ये आयोजिते गांधी-जयंती-कार्यक्रमे शिक्षकाशिष्यांश्च प्रतिभागिनः च सम्बोधितवन्तः। जम्मूकश्मीरप्रदेशीयान् जनान् च शान्तौ, विकासे, आत्मनिर्भरत्वे च सक्रियं योगदानं दातुं प्रार्थितवन्तः।
अस्मिन् अवसरे भाषमाणः उपराज्यपालः मनोजः सिन्हा उक्तवान् यत्— अहं महात्मनः गान्धेः जयन्त्याः अवसरि अत्र उपविष्टान् सर्वान् शिक्षकाशिष्यान् च अभिनन्दामि। अद्य सेवा-पर्व-स्वच्छता-पख्वाडः समाप्तिं गच्छति, किन्तु वयं सर्वे एतत् स्वच्छता-अभियानं वर्षपर्यन्तं निरन्तरं चालयाम।
ते गान्धेः शिक्षासु बलं दत्त्वा अवदन्— बापू अवदन् यत् यं परिवर्तनं समाजे द्रष्टुमिच्छथ, तत् स्वयम् एव भूत्वा दर्शयन्तु। सः 1921 तमे वर्षे अवदत् यत् सः स्वदेशं चुनौतिषु स्थितं द्रष्टुमिच्छति। गतएकादशवर्षेषु प्रधानमन्त्रिणा मोदी-महाभागेन देशः सम्पूर्णतः परिवर्तितः।
भारतस्य सिद्धिषु प्रकाशं दत्त्वा उपराज्यपालः सिन्हा अवदन्— सरकारेण ५१ कोटि-जनान् जीवनबीमायोजनेषु अन्तर्भूतान् कृतम्। अस्माकं देशः स्मार्टफोन-निर्माणे द्वितीयः महत्तरः उत्पादकः जातः। बापोः स्वदेशी-आन्दोलनं पुनः अस्माकं राष्ट्रे वेगं लभते।
जम्मूकश्मीरस्य विकासे विषये ते अवदन्— जम्मूकश्मीरः आत्मनिर्भरत्वं विकासं च प्रति गच्छति। वयं सर्वे जम्मूकश्मीरं परिवर्तनाय संयुक्तं कर्म कुर्मः। गान्धिः जम्मूकश्मीरस्य शान्तिं द्रष्टुमिच्छत्। अद्य तु जम्मूकश्मीरस्य युवा: एव गान्धेः शान्तिपूर्णस्य केन्द्रशासितप्रदेशस्य स्वप्नं पूरयितुं प्रयत्नवन्तः स्युः।
ते केन्द्रशासितप्रदेशे वृक्षारोपण-अभियानं, पर्यावरण-जागरूकता-अभियानं, दीवार-चित्रणम्, स्वच्छता-अभियानं, नशामुक्ति-कार्यक्रमांश्च विविधानि सामुदायिक-प्रयत्नानि प्रकाशयामासुः।अन्ते उपराज्यपालः सिन्हा विजयदशम्याः सर्वेभ्यः शुभकामनाः दत्त्वा उक्तवान्— सर्वेभ्यः मम शुभाशयाः।
हिन्दुस्थान समाचार