विश्वप्रसिद्धस्य मैसूर-दशहरोत्सवस्य मुख्य-आकर्षणं जम्बू-सवारी अद्य निर्गमिष्यति, सज्जताः समाप्ताः
मैसूरुनगरम्, 02 अक्टूबरमासः (हि.स.)। विश्वप्रसिद्धस्य मैसूर-दशहरोत्सवस्य मुख्य-आकर्षणं जम्बू-सवारी-नामकं आयोजनं सम्पूर्णतया सज्जीकृतम् अस्ति, यत् दशहरोत्सवस्य भव्य-समापनरूपेण अद्य सायं मैसूरु-नगर्यां निष्कास्यते। विजयादशम्यां दिवसेऽस्मिन् सवारी-यात्र
Dasara


मैसूरुनगरम्, 02 अक्टूबरमासः (हि.स.)। विश्वप्रसिद्धस्य मैसूर-दशहरोत्सवस्य मुख्य-आकर्षणं जम्बू-सवारी-नामकं आयोजनं सम्पूर्णतया सज्जीकृतम् अस्ति, यत् दशहरोत्सवस्य भव्य-समापनरूपेण अद्य सायं मैसूरु-नगर्यां निष्कास्यते। विजयादशम्यां दिवसेऽस्मिन् सवारी-यात्रायै जनपदप्रशासनम् अन्तिम-सज्जाः कृतवान्। राजमहल-नगर्याः मुख्य-मार्गे निर्गमिष्यन्तं विरासत-रथं द्रष्टुं लक्षसङ्ख्यक-जनानाम् आगमनस्य अपेक्षा अस्ति।

अस्मिन् वर्षे महल-नगरी दीप्तप्रभाभिः प्रकाशमाना दृश्यते। तद् द्रष्टुं प्रतिदिनं जनस्यान्दोलः उद्गच्छति। महलस्य उपवनेषु क्षेत्रेषु च मुख्य-मार्गेषु वृत्तचतुष्केभ्यः च आकर्षकाः प्रतिकृतयः स्थापिताः। आध्यात्मिक-सांस्कृतिक-दृष्ट्या एषः देशबान्धवानां कृते दुर्लभः क्षणः भविष्यति। सायं मुख्य-मन्त्री सिद्धारमैया अन्ये च गणमान्याः अम्बा-विलास-स्थानस्य पुरतः पुष्पाञ्जलिं दत्त्वा जम्बू-सवारी इत्यस्य शुभारम्भं करिष्यन्ति। ततः अभिमन्यु-नामकः गजः सुवर्णाम्बारीं वहन् गमिष्यति। एषः मार्गः महलतः के.आर्.-वृत्तं सयाजीराव-मार्गः आयुर्वेदिक-वृत्तं वंश-विपणं च व्याप्य पञ्च-कि.मी.पर्यन्तं विस्तारः अस्ति। आकर्षकाः स्थिर-चित्राणि, विविधानि कलासमूहानि, नृत्य-संगीत-कार्यक्रमाश्च यात्रायाः शोभां वर्धयिष्यन्ति।

जम्बू-सवारीं द्रष्टुं अम्बा-विलास-स्थानकस्य पुरतः पञ्चचत्वारिंशत्-सहस्राणि आसनानि व्यवस्थापितानि। अम्बा-यात्रा-मार्गस्य उभयतः दर्शकाणां कृते उपवेशन-व्यवस्था अपि कृताः। सायं सप्तवादने बन्नी-मन्तपे दीपशिखा-शोभायात्रा निष्कास्यते, यः दशहरोत्सवस्य समापनं भविष्यति। जम्बू-सवारी इत्यस्य निमित्तं मैसूरु-नगरे सुरक्षा-व्यापका व्यवस्था कृता। मैसूरु-नगरे ६,३८४ जनाः आरक्षक-कर्मिणः नियोजिताः, ३० सहस्रातिरिक्तानि सीसीटीवी-दर्शन-यन्त्राणि स्थापिता च। जम्बू-सवारी समीपे क्षेत्रेषु विशेष-सैनिकाः अपि तिष्ठन्ति। दश स्थानेषु सहायासूत्र-केंद्राणि उद्घाटितानि।

जनसमूहोपरि नियन्त्रणाय सचेतना-संकेताः स्थापिताः, आपत्कालीन-स्थितेः निवारणाय रुग्णवाहनानि वैद्य-दलानि च नियोजितानि। जनपदप्रशासन-आरक्षक-च स्पष्ट-निर्देशान् दत्तवन्तौ यत् प्रवेश-पास्-विना आगतानां प्रवेशः न भविष्यति। मैसूरु-नगरस्य सर्वेषु भागेषु सुरक्षा-परिवहन-स्वास्थ्य-आपत्कालीन-सेवाभिः सहितं अद्य मैसूर-दशहरोत्सवस्य भव्यः समापनः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता