Enter your Email Address to subscribe to our newsletters
दक्षिणभारतीयसिनेमायाः चर्चिता च लोकप्रिय अभिनेत्री नयनतारा पुनः देव्याः अवतारेण दर्शकानां हृदयं जेतुं सज्जा अस्ति। दीर्घकालपर्यन्तं समाचारस्रोतेषु चर्चितायाः अस्य आगामिनश्चित्रपटस्य 'मुकुथी अम्मान 2' विशेषः अद्य दशहरे 2025 के अवसरे प्रकटितः। निर्मातृभ्यः प्रथमं फलकं प्रकाशितम्।
हिन्दी-दर्शकाणां कृते अस्य चित्रपटस्य शीर्षकम् 'महाशक्ति' इति निरूपितम्। फलके नयनतारा त्रिशूलधारणया देव्या रूपेण दृश्यन्ते। तस्याः नेत्रयोः दृढता, मुखे तेजः, आभा च पूर्णं अस्ति। एषः रूपः अतीव शक्तिशालिनं प्रतीतिः। तस्याः एषा दृष्टिः दर्शकाणां मध्ये चित्रपटस्य प्रति अत्युत्साहं जनयति।
चित्रपटस्य निर्देशनं सुंदर् सी कृतम्। निर्माता इशरी गणेशः। भव्यपरिमाणे निर्मीयमानः एषः चित्रपटः वेल्स् फिल्म् इण्टरनेशनल् तथा अवनि सिनेमैक्स् इत्येतयोः बैनरान्तर्गतं निर्मीयते। निर्मातृभ्यः अनुसारं अस्य चित्रपटस्य बजट् लगभग १०० करोड् रूप्यकाणि। एतत् दर्शयति यत् चित्रपटः महत्त्वपूर्णतया व्यापकदर्शकाणां समक्षं प्रस्तुतः भविष्यति।
निर्मातृभ्यः उक्तं यत् 'महाशक्ति' स्वतन्त्रकथा अस्ति तथा एषः पूर्णतः नवसिनेमाई फ्रेञ्चाइज् आरम्भस्य प्रतीकः भविष्यति। कथा धर्म-अधर्मयोः संघर्षे आधारितं भविष्यति, यत्र नयनतारा देव्याः स्वरूपेण अधर्मस्य अन्तं करिष्यति।
नयनतारा सह अस्मिन् चित्रपटे अन्ये च महत्त्वपूर्णा नामानि दृश्यन्ते। रेजिना कैसंड्रा, खुशबू सुंदर्, कूल् सुरेशः च महत्त्वपूर्णेषु पात्रेषु दृश्यन्ते। एतत् चित्रपटस्य स्टार्कास्ट् अपि दृढा भवति।
प्रथम-पोस्टरस्य प्रकाशनसहैव सामाजिकमाध्यमेषु दर्शकाणां उत्साहः चरमसीमां प्राप्तः। नयनतारायाः देव्याः अवतारं प्रति फेन्स् पोस्टरे प्रतिक्रियाः दत्तवन्तः, तथा 'महाशक्ति' मेगा ब्लॉकबस्टर इति घोषितम्।
अद्यापि अवलोकनाय यत् दशहरे प्रकाश्यं एषः शक्तिशाली झलकानन्तरं चित्रपटस्य ट्रेलरं कदा प्रदर्श्यते तथा कथं एषः चित्रपटः नयनतारायाः करियरग्राफं उच्चतमे स्तरं गमयति। किन्तु निश्चयम् यत् 'महाशक्ति' दर्शकाणां कृते शक्तिपूर्णं, श्रद्धापूर्णं च सिनेमाई यात्रा भविष्यति।
---------------
हिन्दुस्थान समाचार