Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 2 अक्टूबरमासः (हि.स.)। दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता पद्मविभूषणेन अलङ्कृतं प्रसिद्धं गायकं पण्डितं छन्नूलालमिश्रं निधनस्य दुःखं व्यक्त्वा एतत् भारतीयसंगीतपरम्परायाः अपूर्यमानहानिं उक्तवन्तः।
मुख्यमन्त्री गुरुवासरे Ex-Post मध्ये लिखितवन्तः –
पण्डितजी स्वजीवनं रागभक्ति-साधनायाः माध्यमेन भारतीयशास्त्रीयसंगीतस्य संरक्षणं संवर्धनं च कृते समर्पितवन्तः। तेषां गायनं संगीतप्रेमिणां साधकानां च कृते नित्यम् प्रेरणास्रोतः भविष्यति।
उल्लेखनीयम् – पण्डित छन्नूलालमिश्रः दीर्घरोगात् पीडितः गुरुवासरे 91 वर्षीयायाः आयुस्य निधनं प्राप्तवान्।
दिल्लीस्य शिक्षामन्त्री आशीष सूद अपि पण्डितस्य निधनस्य दुःखं व्यक्त्वा Ex-Post मध्ये लिखितवन्तः –
भारतीयशास्त्रीयसंगीतस्य महानविभूति, 'पद्मविभूषण'ेन अलङ्कृतः प्रसिद्धः गायकः पण्डितः छन्नूलालमिश्रः जी निधनस्य समाचारः अत्यन्तदुःखदः।
---------------
हिन्दुस्थान समाचार