पंडितस्य छन्नूलाल मिश्रस्य निधने भारतीय संगीत परंपराणाम् अपूरणीयक्षतिः - रेखागुप्ता
नवदिल्ली, 2 अक्टूबरमासः (हि.स.)। दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता पद्मविभूषणेन अलङ्कृतं प्रसिद्धं गायकं पण्डितं छन्नूलालमिश्रं निधनस्य दुःखं व्यक्त्वा एतत् भारतीयसंगीतपरम्परायाः अपूर्यमानहानिं उक्तवन्तः। मुख्यमन्त्री गुरुवासरे Ex-Post मध्ये लिखितव
दिल्ली के मुख्यमंत्री रेखा गुप्ता (फाइल फोटो)


नवदिल्ली, 2 अक्टूबरमासः (हि.स.)। दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता पद्मविभूषणेन अलङ्कृतं प्रसिद्धं गायकं पण्डितं छन्नूलालमिश्रं निधनस्य दुःखं व्यक्त्वा एतत् भारतीयसंगीतपरम्परायाः अपूर्यमानहानिं उक्तवन्तः।

मुख्यमन्त्री गुरुवासरे Ex-Post मध्ये लिखितवन्तः –

पण्डितजी स्वजीवनं रागभक्ति-साधनायाः माध्यमेन भारतीयशास्त्रीयसंगीतस्य संरक्षणं संवर्धनं च कृते समर्पितवन्तः। तेषां गायनं संगीतप्रेमिणां साधकानां च कृते नित्यम् प्रेरणास्रोतः भविष्यति।

उल्लेखनीयम् – पण्डित छन्नूलालमिश्रः दीर्घरोगात् पीडितः गुरुवासरे 91 वर्षीयायाः आयुस्य निधनं प्राप्तवान्।

दिल्लीस्य शिक्षामन्त्री आशीष सूद अपि पण्डितस्य निधनस्य दुःखं व्यक्त्वा Ex-Post मध्ये लिखितवन्तः –

भारतीयशास्त्रीयसंगीतस्य महानविभूति, 'पद्मविभूषण'ेन अलङ्कृतः प्रसिद्धः गायकः पण्डितः छन्नूलालमिश्रः जी निधनस्य समाचारः अत्यन्तदुःखदः।

---------------

हिन्दुस्थान समाचार