Enter your Email Address to subscribe to our newsletters
—पथ संचलनस्य अवधौ स्वयंसेवकानाम् एकतया, अनुशासनेन संस्कारैश्च अद्य कृतः नूतनसंततिरपि परिचितः ,पथ संचलनस्य अवधौ स्वयंसेवकेषु पुष्पवर्षा
वाराणसी,02 अक्टूबरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य (आर.एस्.एस्.) स्थापनेः शताब्दीवर्षस्य उपलक्ष्ये गुरुवासरे वाराणसीमहानगरस्य प्रमुखमार्गेभ्यः संघस्य स्वयंसेवकाः पूर्णगणवेशधारिणः पथसंचलनं कृत्वा स्वस्य अनुशासितकदमतालेन वातावरणं गुञ्जायमानं कृतवन्तः। पथसंचलनकाले स्वयंसेवकानां पुष्पवृष्ट्या स्वागतं कृतम्। तस्मिन्नेव पथसंचलने स्वयंसेवकानां एकता, अनुशासनं संस्कारश्च दृष्ट्वा अद्यतनायाः नूतनायाः पीढ्याः परिचयः अभवत्। सड़कासु एषः दृश्यः मार्गगामिनां आकर्षणकेंद्रं जातः।
शताब्दीवर्षस्य उपलक्ष्ये संघस्य काशिमध्यभागस्य प्रतापशाखायाः स्वयंसेवकाः लाजपत् नगरात् पूर्णगणवेशेन पथसंचलनं कृतवन्तः। एवं काशिदक्षिणभागस्य स्वयंसेवकाः अपि आई.टी.आई. परिसरात् करौन्दी, प्रेमचन्द्रपार्क, ब्रिजएन्क्लेवकॉलोनी सुन्दरपुरं, दीनदयालउद्यानं, कबीरनगरं, दुर्गाकुण्डं च आरभ्य पथसंचलनं कृतवन्तः।
एवमेव संघस्य काश्याः ऐतिहासिकधनधानेश्वरशाखायां भव्यविजयादशमीउत्सवः सायं चतुर्वादने ब्रह्माघाटस्थिते दत्तात्रेयमन्दिरप्राङ्गणे आयोजितः भविष्यति। अस्मिन् उत्सवे पथसंचलनं, शस्त्रपूजनं, शारीरिकप्रदर्शनं, बौद्धिकसत्रं चादयः नानाविधाः आयामाः सम्मिलिताः भविष्यन्ति। काशिप्रान्तस्य प्रान्तप्रचारकरमेशः अस्मिन् उत्सवे मुख्यवक्ता भविष्यति।
विदितं च यत् धनधानेश्वरशाखा उत्तरभारतात्यन्तं प्रथमा शाखा मन्यते, यस्याः स्थापना संघस्य संस्थापकः डॉ. केशवबलिरामहेडगेवारः त्रयोदशमार्च् 1931 तमे वर्षे अकरोत्।
विश्वसंवादकेन्द्रस्य काश्याः प्रभारी डॉ. अम्बरीषरायः उक्तवान् यत् शताब्दीवर्षस्य एषः कार्यक्रमः काशिप्रान्तस्य सर्वेषु मण्डलेषु बस्तिषु च सम्पन्नः भविष्यति। अद्य आरभ्य संघस्य शताब्दीवर्षस्य उद्घाटनस्य अनन्तरं पूर्येकवर्षपर्यन्तं संघेन विविधकार्यक्रमाः समाजस्य सहयोगेन सञ्चालिताः भविष्यन्ति।
अद्यतः सम्यक् शतं वर्षाणि पूर्वं सन् 1925 तमे वर्षे विजयादशमीपर्वणि एव संकल्पसेवासमर्पणनाम्नः महायज्ञस्य आरम्भः अभवत्। राष्ट्रे समर्पितेऽस्मिन् यज्ञे अनेके तपस्विनः स्वस्व आहुतीः दत्तवन्तः। तस्य परिणामस्वरूपेण अद्य जगतः पुरतः विशालः वटवृक्षः सज्जः अस्ति। अस्य वटवृक्षस्य नाम राष्ट्रीयस्वयंसेवकसंघः इति। एषः वटवृक्षः अद्य शतवर्षाणि पूर्णानि कृतवान्, तस्य शाखाः च सर्वत्र देशे विस्तृताः भवन्ति।
---------------
हिन्दुस्थान समाचार