पण्डितः छन्नूलालमिश्रस्य निधने प्रधानमन्त्रिणा गभीरदुःखं व्यक्त्य कृत्वा उक्तम्— स्वकलेन सः जगत् समृद्धं कृतवान्
नवदेहली, 2 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिः सुप्रसिद्धः शास्त्रीयगायकः पण्डितः छन्नूलालमिश्रस्य निधनसमये गभीरदुःखं व्यक्त्य तं भारतीयशास्त्रीयसंगीतस्य महानदिग्गजः इति अभिज्ञापयत्। सः गुरुवारे एक्स् माध्यमे छायाचित्राणि साझा कुर्वन् उक
प्रधानमंत्री मोदी द्वारा साझा की गई तस्वीरें


प्रधानमंत्री ने पंडित छन्नूलाल मिश्र के साथ अपनी यादों को किया साझा


नवदेहली, 2 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिः सुप्रसिद्धः शास्त्रीयगायकः पण्डितः छन्नूलालमिश्रस्य निधनसमये गभीरदुःखं व्यक्त्य तं भारतीयशास्त्रीयसंगीतस्य महानदिग्गजः इति अभिज्ञापयत्। सः गुरुवारे एक्स् माध्यमे छायाचित्राणि साझा कुर्वन् उक्तवान्—पण्डितः मिश्रः स्वकलया न केवल भारतं किन्तु जगत् अपि समृद्धं कृतवान्।

प्रधानमन्त्रिणा लिखितम्—“सुप्रसिद्धः शास्त्रीयगायकः पण्डितः छन्नूलालमिश्रः निधनात् अत्यन्तदुःखं जातम्। सः जीवनपर्यन्तं भारतीयकला-संस्कृतेः समृद्ध्यर्थं समर्पितः आसीत्। सः शास्त्रीयसंगीतं जन-जनपर्यन्तं प्रापयित्वा भारतीयपरम्परां च विश्वपटलस्य प्रतिष्ठायै स्वमूल्यं योगदानं दत्तवान्। एषः मम सौभाग्यं यत् मम तेन सदैव स्नेहः आशीर्वादश्च प्राप्यत। वर्षे 2014 वाराणसी-सीट् आरभ्य सः मम प्रस्तावकः अपि आसीत्। शोकस्य अस्मिन क्षणिके अहं तस्य परिवारजनानां प्रशंसकानां च प्रति गभीरसंवेदनां प्रकटयामि।”

उल्लेखनीयम्—गुरुवारे पद्मभूषणात् सम्मानितः शास्त्रीयगायकः पण्डितः छन्नूलालमिश्रः 91 वर्षे निधनं प्राप्तवान्। दीर्घरोगेण क्लिष्टः सः मिर्जापुरे गुरुवारे प्रातः 4:15 वादने अन्तिमश्वासं स्वीकृतवान्। सः सेप्टीसीमिय नामक रोगेण पीडितः आसीत्। तस्य अन्त्यसंस्कारः वाराणसी नगरे भविष्यति।

हिन्दुस्तानीशास्त्रीयसंगीतस्य बनारस-गृहविशेषतः ख्यालं च पूरब-अंग ठुमरी प्रतिपादकः पण्डितः छन्नूलालमिश्रः स्वसंगीतयात्रायाम् विशिष्टं छापं स्थापितवान्। ठुमरी, दादरा, चैती, भजनादीनि गायित्वा भारतीयसंगीतं समृद्धं कृतवान्।

पण्डितः छन्नूलालमिश्रः 3 अगस्त 1936 तमसंवत्सरे आजमगढ़े जातः। सः वाराणसीं कर्मभूमेः रूपेण स्वीकृतवान्। तं वर्षे 2020 पद्मविभूषणेन, वर्षे 2010 पद्मभूषणेन, वर्षे 2000 संगीतनाटक-अकादमी पुरस्कारेण च सम्मानितः। वर्षे 2010 यशभारती पुरस्कारेण अपि सम्मानितः।

छन्नूलालमिश्रः ऑलइंडियारेडियो तथा दूरदर्शनमध्ये शीर्ष-ग्रेडकलाकारः आसीत्। सः संस्कृतिमंत्रालयस्य (उत्तर-केंद्रीय) सदस्यः अपि आसीत्।

वर्षे 2014 लोकसभा-निर्वाचनकाले यदा नरेन्द्रमोदिः प्रथमं वाराणसी-सीट् आरभ्य चुनावं कर्तुं निर्णयं कृतवान्, तदा पण्डितः छन्नूलालमिश्रः तस्य प्रस्तावकः अभवत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता