प्रधानमन्त्री मोदी कांग्रेस्-अध्यक्षं मल्लिकार्जुन-खरगे इत्यस्मै दूरभाषेण संवादं कृतवन्तः, तस्मै शीघ्रं स्वास्थ्यलाभं कामितवान्
नवदेहली, 2 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे कांग्रेस्-अध्यक्षं मल्लिकार्जुन-खरगे इत्यस्मै दूरभाषेण संवादं कृतवान्, तस्य स्वास्थ्यस्य विषये सूचना अपि प्राप्नोत्। प्रधानमन्त्री मोदी स्वस्य एक्स्-लेखे लिखितवान् यत् – “अहं खरगे
प्रधानमंत्री मोदी और मल्लिकार्जुन खड़गे की मुलाकात की फाइल फोटो


नवदेहली, 2 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे कांग्रेस्-अध्यक्षं मल्लिकार्जुन-खरगे इत्यस्मै दूरभाषेण संवादं कृतवान्, तस्य स्वास्थ्यस्य विषये सूचना अपि प्राप्नोत्।

प्रधानमन्त्री मोदी स्वस्य एक्स्-लेखे लिखितवान् यत् – “अहं खरगे-जीनं प्रति सम्पर्कं कृत्वा तस्य स्वास्थ्यस्य विषये ज्ञातवान्, च तस्य शीघ्रं स्वास्थ्यलाभं प्रार्थितवान्। खरगेः निरन्तरं स्वास्थ्यं, दीर्घायुः च भवतु इति प्रार्थये।”

उल्लेखनीयं यत् कांग्रेस्-अध्यक्षस्य मल्लिकार्जुन-खरगे इत्यस्य स्वास्थ्यं सहसा विकृतं जातम्, तेन बुधवासरे चिकित्सालये उपस्थापितः। कर्नाटकराज्यस्य सूचना-प्रौद्योगिकी मन्त्री प्रियांक-खरगे एक्स्-पोस्ट् मध्ये लिखितवान् – “मल्लिकार्जुन-खरगे इत्यस्मै पेसमेकर-प्रत्यारोपण-प्रक्रिया सफलतया सम्पन्ना। एषा लघु-सरला च प्रक्रिया आसीत्, अधुना तस्य स्थितिः स्थिरा अस्ति।”

सः अपि उक्तवान् यत् मल्लिकार्जुन-खरगे ३ अक्टूबरतः पुनः कार्ये प्रवृत्तः भविष्यति, स्वेषु सर्वेषु नियोजित-कार्यक्रमेषु च सहभागिता करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता