Enter your Email Address to subscribe to our newsletters
नवदेहली, 2 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, प्रधानमन्त्रि नरेन्द्र मोदी तथा अन्य नेता गणाः गुरुवासरे महात्मा-गान्धेः पूर्वप्रधानमन्त्रिणः लालबहादुर-शास्त्रिणश्च जयंत्योः अवसरः तयोः श्रद्धाञ्जलिम् अर्पितवन्तः।
राष्ट्रपतिः द्रौपदीमुर्मु, प्रधानमन्त्री मोदी च प्रातःकाले राजघाटं गत्वा श्रद्धासुमनः अर्पितवन्तौ। ततः प्रधानमन्त्रिमोदी विजयघाटं गत्वा पूर्वप्रधानमन्त्रिणं लालबहादुरं शास्त्रिणं च नमस्कृतवान्।
पूर्वं प्रधानमन्त्रिणा मोदी सामाजिक-माध्यमे (X) प्रकाशिते सन्देशे लिखितम्—“गान्धिजी दर्शितवन्तः यथा साहसस्य साधुत्वस्य च सम्मिलनेन महानः परिवर्तनः सम्भवति। तेन सेवायाः करुणायाश्च शक्तिः लोकसशक्तिकरणाय आवश्यकः साधनरूपेण प्रतिष्ठापिता। गान्धि-जयंती अस्माकं प्रियबापोः असाधारणजीवनस्य श्रद्धाञ्जलि-दिनं यः मानवानां इतिहासस्य दिग्दर्शनं परिवर्तितवान्। वयं विकसित-भारतराष्ट्र-निर्माणे तेन दर्शितमार्गे गच्छामः।”
प्रधानमन्त्रिणा मोदी लालबहादुरं शास्त्रिणं स्मृत्वा लिखितम्—“शास्त्रीजी असाधारणः राजनेता आसीत्, यस्याः सत्यनिष्ठा, विनयशीलता, दृढसंकल्पशक्तिश्च भारतं कठिनकाले अपि सशक्तं कृतवन्तः। ते आदर्शनेतृत्वस्य, शक्तेः, निर्णायककर्मणश्च प्रतीकः आसन्। तेन दत्तः नादः ‘जय जवान जय किसान’ अस्माकं नागरिकेषु राष्ट्रभक्तेः भावं जागृतवान्। सः सततं अस्मान् सशक्तस्य आत्मनिर्भरस्य भारतस्य निर्माणे प्रेरयति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता