पूर्वीदिल्लीनगरस्य रामलीला-समारोहे प्रधानमंत्री मोदी दशहरा उत्सवं आचरिष्यते
नवदेहली, 2 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी प्रथमवारं यमुनापार् (पूर्वी दिल्ली) स्थिते रावणदहनकार्यक्रमे सम्मिलिता भविष्यन्ति। ते आईपी एक्सटेंशन् स्थितस्य श्रीरामलीला कमेटी इन्द्रप्रस्थ इत्यस्य कार्यक्रमे भागं ग्रहीष्यन्ति, यत्र द्विसप
आई पी एक्सटेंशन की रामलीला समारोह में शामिल होंगे प्रधानमंत्री


नवदेहली, 2 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी प्रथमवारं यमुनापार् (पूर्वी दिल्ली) स्थिते रावणदहनकार्यक्रमे सम्मिलिता भविष्यन्ति। ते आईपी एक्सटेंशन् स्थितस्य श्रीरामलीला कमेटी इन्द्रप्रस्थ इत्यस्य कार्यक्रमे भागं ग्रहीष्यन्ति, यत्र द्विसप्ततिशताङ्गुल-उन्नतः रावणस्य पुतलो दह्यते।

अस्मिन् रामलीला-समारोहे चत्वारः पुतलाः दह्यन्ते। परम्परागत-रूपेण रावणः, कुंभकर्णः, मेघनादः च, तस्मात् अधिकं चतुर्थः पुतलोऽपि दह्यते। सः पुतलः पहलगाम्-प्रदेशे विद्यमानानां दहशतगर्दानाम् प्रतीकः भविष्यति, यः भारतस्य दृढसंकल्पस्य च आतंकवादविरुद्धं संघर्षस्य च चिन्हं मन्यते। आयोजकैः उक्तं यत् एषः पुतलः युवानां प्रति संदेशं दास्यति — यत् राक्षसी-प्रवृत्तिभ्यः केवलं संघर्षेनैव विमोचनं सम्भवति।

अस्मिन् उत्सवे अनेकाः चलचित्र-क्षेत्रस्य विख्याताः व्यक्तयः, देहल्याः मुख्यमन्त्री रेखा गुप्ता, केन्द्रस्य राज्यमन्त्री हर्ष-मल्होत्रः च सम्भाव्यतया उपस्थिताः भविष्यन्ति। प्रधानमन्त्रिणः मोदिनः आगमनं दृष्ट्वा प्रदेशे दृढं सुरक्षा-व्यवस्थानि कृता भवन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता