Enter your Email Address to subscribe to our newsletters
नवदेहली, 02 अक्टुबरमासः (हि.स.)। राष्ट्रपिता महात्मा-गान्धि: पूर्वप्रधानमन्त्री च लालबहादुर-शास्त्री इत्येतयोः जयन्तौ सति प्रधानमन्त्रिणा मोदिना लोकसभाध्यक्षेन च ओम्बिरलेन सह श्रद्धाञ्जलिः अर्पिता। उभौ नेतारौ संसदभवनस्थे संविधानसदनस्य केन्द्रीयकक्षे गान्धिजिनः शास्त्रीजिनश्च चित्रयोः पुष्पाणि अर्पितवन्तौ।
अस्मिन् अवसरे केन्द्रीयमन्त्रिण: पियूषगोयल:, किरेनरिजिजू:, अर्जुनराममेघवाल: इत्यादय: अनेकाः सांसदाः पूर्वसांसदाश्च उभयोः दिवंगतयोः नेतृयोः स्मरणं कृत्वा श्रद्धाञ्जलिं दत्तवन्तः।
कार्यक्रमस्य अनन्तरं लोकसभाध्यक्ष: ओम्बिरल: राजघाटं गत्वा अपि महात्मानं गान्धिं नत्वा अवदत्—“गान्धिजिनः सम्पूर्णजीवनं मानवतायै अमरः सन्देशः आसीत्। तस्य विचारः शिक्षाश्च अद्यापि सामाजिक-राजनीतिक-नागरिकजीवनानि दिशन्ति। बापूना स्वसादगीपूर्णेन जीवनशैलीना एतत् प्रदर्शितं यत् सत्य-अहिंसयोः मार्गेण अपि महान् परिवर्तनः साधयितुं शक्यते।”
ओम्बिरल: लालबहादुर-शास्त्रीं स्मरन् उक्तवान्—“देशः तेषां अटूटदेशभक्तिं दृढसङ्कल्पं सरलता च नित्यं स्मरिष्यति। शास्त्रीजिना स्वातन्त्र्यसङ्ग्रामात् आरभ्य स्वातन्त्र्यभारतनिर्माणपर्यन्तं महत्त्वपूर्णा भूमिका निभिता। तेषां ‘जय जवान्, जय किसान्’ इति नारा अद्यापि राष्ट्राय प्रेरणारूपः अस्ति।”
लोकसभाध्यक्ष: एक्स्-नामक-सञ्जाले लिखितवान्—“गान्धिजिनः सशक्तमूल्यानि स्वातन्त्र्यसङ्ग्रामं नूतनदिशि दत्तानि; तस्य आह्वानेन कोटयो भारतीयानां स्वातन्त्र्यान्दोलने सम्मिलिताः। शास्त्रीजिना तु सरलजीवनेन दृढेच्छाशक्त्या च देशवासिनां हृदयं जितम्, राष्ट्रं च नूतनया ऊर्जया योजितम्।”
हिन्दुस्थान समाचार / अंशु गुप्ता