गान्धिजी-शास्त्रीजयोः मोदिना बिरला इत्यनेन च कृतं श्रद्धाञ्जलिम् अर्पितम्
नवदेहली, 02 अक्टुबरमासः (हि.स.)। राष्ट्रपिता महात्मा-गान्धि: पूर्वप्रधानमन्त्री च लालबहादुर-शास्त्री इत्येतयोः जयन्तौ सति प्रधानमन्त्रिणा मोदिना लोकसभाध्यक्षेन च ओम्‌बिरलेन सह श्रद्धाञ्जलिः अर्पिता। उभौ नेतारौ संसदभवनस्थे संविधानसदनस्य केन्द्रीयकक्ष
राष्ट्रपिता महात्मा गांधी और शास्त्रीजी की जयंती पर प्रधानमंत्री मोदी और लोकसभा अध्यक्ष बिरला ने दी श्रद्धांजलि


नवदेहली, 02 अक्टुबरमासः (हि.स.)। राष्ट्रपिता महात्मा-गान्धि: पूर्वप्रधानमन्त्री च लालबहादुर-शास्त्री इत्येतयोः जयन्तौ सति प्रधानमन्त्रिणा मोदिना लोकसभाध्यक्षेन च ओम्‌बिरलेन सह श्रद्धाञ्जलिः अर्पिता। उभौ नेतारौ संसदभवनस्थे संविधानसदनस्य केन्द्रीयकक्षे गान्धिजिनः शास्त्रीजिनश्च चित्रयोः पुष्पाणि अर्पितवन्तौ।

अस्मिन् अवसरे केन्द्रीयमन्त्रिण: पियूषगोयल:, किरेनरिजिजू:, अर्जुनराममेघवाल: इत्यादय: अनेकाः सांसदाः पूर्वसांसदाश्च उभयोः दिवंगतयोः नेतृयोः स्मरणं कृत्वा श्रद्धाञ्जलिं दत्तवन्तः।

कार्यक्रमस्य अनन्तरं लोकसभाध्यक्ष: ओम्‌बिरल: राजघाटं गत्वा अपि महात्मानं गान्धिं नत्वा अवदत्—“गान्धिजिनः सम्पूर्णजीवनं मानवतायै अमरः सन्देशः आसीत्। तस्य विचारः शिक्षाश्च अद्यापि सामाजिक-राजनीतिक-नागरिकजीवनानि दिशन्ति। बापूना स्वसादगीपूर्णेन जीवनशैलीना एतत् प्रदर्शितं यत् सत्य-अहिंसयोः मार्गेण अपि महान् परिवर्तनः साधयितुं शक्यते।”

ओम्‌बिरल: लालबहादुर-शास्त्रीं स्मरन् उक्तवान्—“देशः तेषां अटूटदेशभक्तिं दृढसङ्कल्पं सरलता च नित्यं स्मरिष्यति। शास्त्रीजिना स्वातन्त्र्यसङ्ग्रामात् आरभ्य स्वातन्त्र्यभारतनिर्माणपर्यन्तं महत्त्वपूर्णा भूमिका निभिता। तेषां ‘जय जवान्, जय किसान्’ इति नारा अद्यापि राष्ट्राय प्रेरणारूपः अस्ति।”

लोकसभाध्यक्ष: एक्स्-नामक-सञ्जाले लिखितवान्—“गान्धिजिनः सशक्तमूल्यानि स्वातन्त्र्यसङ्ग्रामं नूतनदिशि दत्तानि; तस्य आह्वानेन कोटयो भारतीयानां स्वातन्त्र्यान्दोलने सम्मिलिताः। शास्त्रीजिना तु सरलजीवनेन दृढेच्छाशक्त्या च देशवासिनां हृदयं जितम्, राष्ट्रं च नूतनया ऊर्जया योजितम्।”

हिन्दुस्थान समाचार / अंशु गुप्ता