Enter your Email Address to subscribe to our newsletters
नागपुरम्, 02 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनः भागवत् अद्य अवदत् यत् हिंसा कस्यापि समस्यायाः समाधानं न भवितुम् अर्हति। यदि समाजे व्यापकः परिवर्तनः आनयितुं शक्यते तर्हि सः केवलं लोकतान्त्रिकमार्गेण एव सम्भवः।
प्रायः चत्वारिंशद्-मिनिट्सु भाषणे डॉ. भागवत् समाजे आगच्छन्तं परिवर्तनम्, पार्श्वदेशेषु उथलपुथलम्, अमेरिकी टैरिफ्, सर्वकाराणां रविः, जनानां च व्यग्रता इत्येतान् ज्वलन्तविषयान् प्रति स्वमतं प्रकटयामास।
डॉ. भागवत् गुरुवासरे अत्र रेशीमबागमैदाने संघस्य स्थापनायाः शततम्याः वर्षगांठे आयोज्यमानं विजयदशमी-उत्सवं सम्बोधयन् आसीत्। डॉ. भागवत् सहैव मंचे पूर्वराष्ट्रपतिः रामनाथः कोविन्दः, विदर्भप्रान्तस्य संघचालकः दीपकः तामशेट्टीवार्, प्रान्तस्य सहसंघचालकः श्रीधरजी गाड्गे, नागपुरमहानगरस्य संघचालकः राजेशः लोया च उपस्थिताः आसन्।
संघप्रमुखः डॉ. भागवत् समाजे जानबूझकरः प्रसारितः द्वेषः, घृणा च प्रति चिन्तां व्यक्त्वा अवदत् यत् श्रद्धास्थानानां अपमानः, महापुरुषानां विषये अपप्रचारः, च कानूनं हस्ते गृहीत्वा करणीयानि घटनानि इत्यादिभिः उपायैः समाजस्य विघटनाय षड्यन्त्रं रच्यते। एतेषां घटनानां पूर्वनियोजनं भवति, विशेषसमुदायान् भर्त्सयितुं ते क्रियन्ते। एषु जालकृत्येषु पतनं राष्ट्रहितस्य विरोधी वर्तते।
श्रीलंका-बांग्लादेश-नेपालदेशेषु सत्ता-परिवर्तनाय जातानां हिंसकानां घटनानां स्मरणं कृत्वा डॉ. भागवत् अवदत् यत् भारतदेशे अपि अस्थिरतां प्रसारयितुं इच्छन्त्यः शक्तयः सक्रियाः सन्ति, याः समये अवगन्तव्याः, रोद्धव्याश्च। भारतस्य समृद्धये पार्श्वदेशेषु शान्तिः, स्थैर्यम् अपि आवश्यकम्।
ते अवदन्— हिन्दू, हिन्दवी, भारतीयः, आर्यः इत्येतानि सर्वाणि समानार्थकशब्दाः सन्ति, किन्तु यः शब्दः अस्माकं राष्ट्रीयस्वरूपं स्पष्टं प्रकाशयति, सः एव हिन्दू इति। अस्माकं राष्ट्रं राज्यसीमानां आधारेण न निर्मितम्, अपि तु संस्कृत्या आधारभूतं जातम्। राज्यं आगच्छन्ति गच्छन्ति च, परन्तु राष्ट्रं सततम् अस्ति। तस्मात् अस्माकं एषः राष्ट्रः सनातनकालात् हिन्दूराष्ट्रः एव।
पहलगामे २२ अप्रैल् २०२५ तमे दिने पाकिस्तानात् आगतानां दहशतगर्दानां द्वारा २६ पर्यटकानां धर्माधारेण कृता नृशंसहत्या इत्यस्य प्रसङ्गे डॉ. भागवत् अवदत् यत् एषा आक्रमण-घटना सम्पूर्णं देशं शोक-दुःख-आक्रोशेषु निमग्नं कृतवती। अस्य प्रत्युत्तररूपेण भारतसरकारया योजनाबद्धं कार्यं कृतम्। सः अवदत्— ‘‘एषा घटना अस्मान् शिक्षयति यत् वयं सर्वैः सह सौहार्दपूर्णं सम्बन्धं स्थापयेम, परन्तु स्वसुरक्षायाम् अवश्यं सजगाः भवेम।’’ अस्यां घटनायाम् अनन्तरं दृष्टं यत् के देशाः भारतस्य सच्चाः मित्राः, के च शत्रवः।
आत्मनिर्भरः भारतः समयस्य अभियाचना-महात्मा-गान्धेः जयन्त्याः अवसरं प्रति भागवत् अवदत् यत् गान्धीजी स्वतन्त्रतासङ्ग्रामस्य मुख्यशिल्पकारः आसीत्। स्वतन्त्रस्य भारतस्य ‘स्व’ आधारित-विकासदृष्टिकोनः तेन प्रदत्तः। अमेरिका-व्यापारनीतिम् उल्लिख्य सः अवदत्— ‘‘विश्वं अद्य परस्परावलम्बि अस्ति, परन्तु आत्मनिर्भरता-विना कश्चन मार्गः नास्ति।’’ तेन स्वदेशीवस्तूनां उपयोगः, आत्मनिर्भरभारतस्य संकल्पना च समयस्य मागः इति उक्तम्।
नेतृत्वं, चरित्रं, राष्ट्रभक्तिः इत्यस्य पाठशाला—शाखासंघस्य शाखाः केवलं शारीरिकप्रशिक्षणस्य साधनं न, अपि तु राष्ट्रभावः, नेतृत्वम्, चरित्रनिर्माणम्, राष्ट्रभक्तिः इत्येषां संगमः अपि। यदा समाजः संगठितः भवति तदा तस्य अवतारे, नेतरि, सर्वकारे वा आश्रयः न आवश्यकः। समाजः स्वशक्त्या एव परिवर्तनं करोति। डॉ. भागवत् अवदत् यत् संघस्य मुख्यः उद्देश्यः एषः—यः समाजः स्वबलात् राष्ट्रस्य सर्वाणि दायित्वानि वहति। तस्मै हेतुना व्यक्तिचरित्रम्, राष्ट्रचरित्रं च निर्मातव्यम्। शाखायां एव एते संस्काराः दत्ताः।
भारतं कर्तव्यम् विश्वगुरुःसंघप्रमुखः भागवत् अवदत्—भारतीयसंस्कृतिः ‘‘वसुधैव कुटुम्बकम्’’ इत्यस्य भावनां जीवयन्ती संस्कृति अस्ति। सा संस्कृति ‘‘वयं-ते’’ मानसिकतायां कदापि न विश्वसिति। तस्मिन् सन्दर्भे हिन्दूसमाजस्य कर्त्तव्यं अस्ति यत् सः संगठितः सन् भारतं पुनः वैभवशालीं राष्ट्ररूपेण स्थापयेत्, विश्वाय च नवीं दिशां दद्यात्। गतशतवर्षेभ्यः संघः एषमेव कार्यं करोति।
कोविन्दः उक्तवान्—संघे जातीयभेदः नास्तिपूर्वराष्ट्रपतिः रामनाथः कोविन्दः अवदत्— ‘‘राष्ट्रीय-स्वयंसेवक-संघे जातीयाधारेण कश्चन भेदभावः नास्ति। संघः सामाजिकैक्यस्य पक्षधरः आसीत्।’’ तेन स्वजीवने डॉ. हेडगेवारस्य, बाबा साहब भीमराव आंबेडकरस्य च योगदानं महत्वपूर्णं इति उक्तम्।
सः बाबासाहबस्य १९४९ तमे वर्षे संविधानसभायाम् सम्बोधनं स्मृत्वा अवदत् यत् तेषां च संघचिन्तनस्य च एकता अस्ति, यत्र एकता अस्ति तत्र अस्मिता अस्ति, यत्र विभाजनं तत्र पतनं।
कोविन्दः अवदत्—‘‘संघविचारधारा, स्वयंसेवकानां मिलनं च मम १९९१ तमे वर्षे आमचुनावस्य समये अभवत्। तदा समाजस्य विविधवर्गैः सह मिलनस्य अवसरः अभवत्। अद्यापि बहवः जनाः अजानन्ति यत् संघे कश्चन अस्पृश्यतावादः, जातिगत-छुआछूत् वा नास्ति। २००१ तमे वर्षे लालकिलायाः प्राङ्गणे आयोजितः दलित-संगमरैली स्मर्तुं योग्यः। अत्र अटलजी उक्तवान् यत् वयं अंबेडकरवादिनः। ‘‘भीमस्मृतिः’’ अर्थात् भारतस्य संविधानम्। अस्माकं सरकारः ‘‘मनुस्मृत्या’’ न कार्यं करिष्यति, अपि तु ‘‘भीमस्मृत्या’’—अर्थात् भारतसंविधानस्य आधारेण कार्यं करिष्यति।’’
राष्ट्रपतिपदे स्थितः सः अवदत् यत् ‘‘मया संवैधानिकमूल्यानि, बाबा साहबस्य मूल्याणि च प्राधान्येन स्वीकृतानि।’’
कोविन्दः अवदत्—‘‘सर्वेभ्यः विजयदशम्याः हार्दिकाः शुभकामनाः। सुखदः संयोगः अस्ति यत् अद्य महात्मा-गान्धेः, लालबहादुर-शास्त्रिजी च जयन्तिः। एषु अवसरयोः अहं श्रद्धांजलिं अर्पयामि।’’ तेन उक्तम्—‘‘सर्वातिशयेन स्वयंसेवीसंस्था-शताब्दीसमारोहः सम्पन्नः। बाबा साहबस्य दीक्षाभूमेः दर्शनं प्राप्तम्। डॉ. हेडगेवारः, श्रीगुरुजी, रज्जुभैयः च प्रतिः श्रद्धांजलिं अर्पयामि। डॉ. हेडगेवारः संगठनस्य पौधं लगितवन्तः, गुरुजी तस्य मूलं दृढीकृतवन्तः, रज्जुभैया आर्थिकपरिवर्तनस्य मध्ये संघं मार्गदर्शनं दत्तवन्तः।’’
कोविन्दः अवदत्—‘‘मम जीवननिर्माणे डॉ. हेडगेवारस्य, डॉ. आंबेडकरस्य च महानं योगदानम् आसीत्।’’
------------
हिन्दुस्थान समाचार / अंशु गुप्ता