पूर्व-राष्ट्रपतिः रामनाथः कोविन्दः - राष्ट्रीयस्वयंसेवकसंघे न अस्पृश्यता अस्ति, न जातिवादः।
नागपुरम्, 02 अक्टूबरमासः (हि.स.)। पूर्वराष्ट्रपतिः रामनाथः कोविन्दः गुरुवासरे नागपुरे रेशीमबाग-मैदाने आयोजिते राष्ट्रीय-स्वयंसेवक-संघस्य शताब्दी-विजयादशमी-महोत्सवे मुख्य-अतिथिरूपेण स्वीयं भाषणं दत्तवान्। तस्मिन् भाषणे सः स्पष्टतया उक्तवान् यत् संघे न
नागपुर के रेशिमबाग परिसर में स्थित स्मृति मंदिर में डॉ. हेडगेवार को नमन करते रामनाथ कोविंद और मोहन भागवत।


नागपुरम्, 02 अक्टूबरमासः (हि.स.)। पूर्वराष्ट्रपतिः रामनाथः कोविन्दः गुरुवासरे नागपुरे रेशीमबाग-मैदाने आयोजिते राष्ट्रीय-स्वयंसेवक-संघस्य शताब्दी-विजयादशमी-महोत्सवे मुख्य-अतिथिरूपेण स्वीयं भाषणं दत्तवान्। तस्मिन् भाषणे सः स्पष्टतया उक्तवान् यत् संघे न काचिदपि अस्पृश्यता, न जातिगतभेदभावःबअस्ति।

कोविन्दः अवदत्— “मम संघस्य विचारधारा-परिचयः च 1991 तमे आम-चुनाव-अवसरे जातः। तदा समाजस्य विविधानां वर्गाणां सन्निधौ गत्वा मया अनुभवितं यत् संघे जातिगतः कश्चन भेदः न दृश्यते। अद्यापि बहवः जनाः अस्य तथ्यस्य अनभिज्ञाः सन्ति। संघे सर्वे स्वयंसेवकाः समानतया व्यावहरन्ति।

सः 2001 तमे वर्षे लालकिले स्थिते दलितसंगमसभास्य उदाहरणं स्मारितवान्। तत्र अटल-बिहारी-वाजपेयी-प्रधानमन्त्रिणा स्पष्टीकृतं यत् “आमरा सरकार ‘भीम-स्मृति’ अर्थात् भारतसंविधानस्य आदर्शैः कार्यं करिष्यति, न तु मनुस्मृत्या।” कोविन्दः अपि उक्तवान् यत् राष्ट्रपतिरूपेण मया सदैव संवैधानिक-मूल्यानि, बाबासाहब-अम्बेडकरस्य मूल्याः च अग्रगण्याः कृताः।

कोविन्देन अपि अवोचित् यत् एषः महोत्सवः विशेषः यतः तस्मिन् दिने महात्मा-गान्धिः, लालबहादुर-शास्त्री च जन्मदिने स्मृताः। तेन आह—“हेडगेवार-गुरुजीरज्जुभैयाः संघाय यत् योगदानं दत्तवन्तः, तत् अमूल्यम्।”

एतस्मिन् अवसरे संघ-सरसंघचालकः डॉ. मोहनः भागवत् अपि सम्बोधितवान्। तेन स्मारितम्—एषः संवत्सरः श्रीगुरुतेगबहादुरस्य बलिदानस्य 350 तमः वर्षः अस्ति, यस्य स्मरणं सर्वे करिष्यति। महात्मा-गान्धनः योगदानं भारतस्य स्वातन्त्र्यानन्तरं राष्ट्र-तन्त्रे अपि अनन्यं आसीत्।लालबहादुर-शास्त्री अपि ‘जय जवान जय किसान’ इत्यस्य उद्घोषेण राष्ट्रं प्रेरितवन्तः।

भाषणपूर्वं कोविन्देन स्मृति-मन्दिरे संघ-स्थापकस्य डॉ. केशव-बलिराम-हेडगेवारस्य नमनं कृतम्। ततः सः भागवतः सह शस्त्र-पूजनं अपि अकरोत्।

कार्यक्रमे प्रमुख-अतिथयः केन्द्रीयमन्त्री नितिनः गडकरी, महाराष्ट्र-मुख्यमंत्री देवेंद्रः फडणवीसः, लेफ्टिनेंट् जनरलः राणा प्रतापः कलित्, संजीवः बजाजः, के.वी. कार्तिकः च उपस्थिताः। अस्मिन् उत्सवे घाना, दक्षिण-अफ्रीका, इंडोनेशिया, थाईलैण्ड्, ब्रिटेन, अमेरिका च देशेभ्यः विदेशी-गण्यमान्याः अपि आमन्त्रिताः आसन्।

उल्लेखनीयम् यत् संघस्य स्थापना विजयादशमी-दिने एव 27 सितम्बर 1925 तमे वर्षे नागपुरे डॉ. हेडगेवारः अकरोत्। अतः एषः शताब्दीविजयादशमी-महोत्सवः स्वयंसेवकानां कृते परमविशिष्टः आसीत्।

----------

हिन्दुस्थान समाचार / अंशु गुप्ता