संकटस्य समये भारतः अपि अधिकं संगठितः भवति - मोहनभागवतः
नागपुरम्, 02 अक्टूबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहन भागवतः गुरुवासरे उक्तवान् – “देशस्य ऐक्यभावः सर्वसमावेशकः अस्ति, एतत् एव अस्माकं परिचयः। भारतः विविधताभिरुत्पन्नः देशः सति अपि समाजस्य, राष्ट्रस्य च संस्कृतेः स्तरस्य उपरि
नागपुर के रेशिमबाग परिसर में स्थित स्मृति मंदिर में डॉ. हेडगेवार को नमन करते रामनाथ कोविंद और मोहन भागवत।


नागपुर के रेशिमबाग परिसर में आयोजित संघ के विजयादशमी उत्सव के मंच पर उपस्थित रामनाथ कोविंद, मोहन भागवत और अन्य।


नागपुरम्, 02 अक्टूबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहन भागवतः गुरुवासरे उक्तवान् – “देशस्य ऐक्यभावः सर्वसमावेशकः अस्ति, एतत् एव अस्माकं परिचयः। भारतः विविधताभिरुत्पन्नः देशः सति अपि समाजस्य, राष्ट्रस्य च संस्कृतेः स्तरस्य उपरि वयं सर्वे एका भवामः।”

डॉ. भागवतः रेशिमबाग् क्षेत्रे संघस्य स्थापना शताब्द्याः विजयादशमी उत्सवे भाषणं कृत्वा उपस्थितः आसीत्। तस्मिन मञ्चे पूर्वराष्ट्रपति रामनाथ कोविन्दः, प्रान्तसंघचालकः दीपक तामशेट्टीवारः, नागपुरमहानगरसंघचालकः राजेश लोयाश्च प्रमुखरूपेण उपस्थिति आसन्। संघप्रधानः हालैः घटीतं पहलगाम् आक्रमणं उल्लेख्य उक्तवान् यत् समाजे दुःखः क्रोधश्च जाताः, किन्तु शासनस्य कठोरप्रतिक्रियया समाजस्य ऐक्येन च स्पष्टं जातं यत् भारतः संकटकाले अपि अधिकं संगठितः भवति।

डॉ. भागवतः उक्तवान् – “भारतस्य एकात्मदृष्टिः एव विश्वं समस्यासु शाश्वतसमाधानं दातुं समर्था। राज्याः परिवर्तन्ते, किन्तु राष्ट्रः नित्यमेव स्थितः। अस्माभिः ऐक्यस्य आधारं न विस्मर्तव्यं।”

विश्वपरिस्थितीनां संदर्भे डॉ. भागवतः आत्मनिर्भरता समयस्य आवश्यकता इति निर्दिष्टवान्। तेन उक्तं यत्, “जगत् परस्परनिर्भरता आधारितं चलति, किन्तु वयं विवशतया न, विकल्परूपेण आत्मनिर्भरः भूत्वा कार्यं कुर्मः। तस्मिन्नर्थे स्वदेशी स्वावलम्बनं एव एकमेव मार्गः।।”

तेन समाजे संघकार्ये वृद्धिमान् जागरूकता च सहभागितायाः प्रशंसा कृतः। तेन अवगतं कृतम् यत् नव्या पीढीमध्ये राष्ट्रभक्ति संस्कृत्याः प्रति आस्था निरन्तरं वर्धमानाऽस्ति। सामाजिक संस्थाः च अनेक व्यक्तयः सेवाकार्ये अग्रे आगच्छन्ति। शाखासु संघप्रधानः भूमिका प्रकाशयन् उक्तवान् – “शाखाः समाजे सद्गुणसामूहिकता च वातावरणं निर्मियन्ति। स्वयंसेवकः शाखायाः माध्यमेन स्वाचरणे सकारात्मकपरिवर्तनं आनयति, एतत् एव संघस्य आत्मा अस्ति।”

उल्लेखनीयम् यत् संघः स्वस्य स्थापना शताब्द्याः पर्वम् आचरति। अतः स्वयंसेवकेभ्यः एषः विजयादशमी उत्सवः विशेषमहत्त्ववान्। डॉ. केशव बलिराम् हेडगेवारः विजयादशमी दिने 27 सितम्बर् 1925 नागपुरे संघस्य स्थापना कृतवान्।

----------

हिन्दुस्थान समाचार / अंशु गुप्ता