संघस्य शस्त्रपूजने प्रथमवारं विमानाणु यन्त्रं पिनाका-अग्निबाणप्रक्षेपणप्रतिकृतिश्च समाविष्टे
नागपुरम्, 02 अक्टूबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षे अत्र आयोजितः विजयादशमी-महोत्सवः अस्य वर्षस्य ऐतिहासिकः नूतनः च अभवत्। नागपुरे रेशीमबाग-क्षेत्रे गुरुवासरे जातस्य संघस्य पारम्परिके शस्त्रपूजन-कार्यक्रमे प्रथमवारं आधुनिक-सैन्य-उप
संघाच्या विजयादशमी उत्सवात शस्त्रपूजन करताना रामनाथ कोविंद शेजारी डॉ. मोहन भागवत


नागपुरम्, 02 अक्टूबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षे अत्र आयोजितः विजयादशमी-महोत्सवः अस्य वर्षस्य ऐतिहासिकः नूतनः च अभवत्। नागपुरे रेशीमबाग-क्षेत्रे गुरुवासरे जातस्य संघस्य पारम्परिके शस्त्रपूजन-कार्यक्रमे प्रथमवारं आधुनिक-सैन्य-उपकरणानि (ऑपरेशन-सिन्दूर-नाम्नि प्रयुक्तानि) उन्नतानि विमानाणु-यन्त्राणि स्वदेशेन निर्मिता च पिनाका-बहुल-अग्निबाण-प्रक्षेपण-प्रणाल्याः प्रतिकृतिः च पूजायां सम्मिलिता। अस्य अद्वितीयस्य आयोजनस्य फलरूपेण परम्परा-प्रौद्योगिकी-योः अद्वितीयः संगमः प्रकटितः।

संघस्य परम्परानुसारं विजयादशमी-दिने खड्गः, भल्लः, धनुः, बाणः इत्यादयः पारम्परिक-शस्त्राणि पूज्यन्ते। किन्तु अस्मिन् शताब्दी-वर्षे विशेष-अवसरे संघेन राष्ट्रिय-सुरक्षायाः प्रति स्व-प्रतिबद्धता दर्शयित्वा आधुनिक-युद्ध-प्रविधयः अपि आदरपूर्वकम् अवगृहीताः। अस्य वर्षस्य मुख्य-आकर्षणं बभूव ‘ऑपरेशन-सिन्दूर’-नाम्नि प्रयुक्तः उच्च-प्रौद्योगिक-विमानाणु इत्सस्य प्रतिरूपः, यस्मिन् जनमानसि विशेषा उत्सुकता जाता। तथा च चन्द्रपुर-अम्बाझरी-आयुध-निर्माणिन्यां स्वदेशेन निर्मिता पिनाका-अग्निबाण-प्रक्षेपण-प्रणाल्याः प्रतिकृतिः अपि सार्वजनिक-पूजनार्थं प्रदर्शिता।

अस्य ऐतिहासिकस्य विजयोत्सवस्य अवसरं भारतस्य पूर्वराष्ट्रपतिः रामनाथ-कोविन्दः रेशीमबाग-क्षेत्रे मुख्यातिथिरूपेण उपस्थितः आसीत्। विशेषतया एतद् अभवत् यत् संघस्य परम्परागत-क्रमात् अपसर्य सरसंघचालकः डॉ. मोहन-भागवतः प्रारम्भे एव रामनाथ-कोविन्दं भाषणाय आमन्त्रयत्।

स्व-उद्बोधने कोविन्देन डॉ. भीमराव-अम्बेडकर-संघयोः ऐतिहासिक-संबन्धाः प्रकाशिताः। सः १९४० तमे वर्षे कराड-स्थित-संघ-शाखायाः अम्बेडकरस्य समागमं तेन अनुभवितान् च सकारात्मक-अनुभवान् उल्लिखितवान्।

ततः अनन्तरं डॉ. भागवतः ध्वजारोहणं, शस्त्रपूजनं, प्रेरणादायी भाषणं च कृत्वा राष्ट्रस्य सुरक्षासम्बन्धीनि आवश्यकतानि, सामाजिक-समरसतायाः, आत्मनिर्भरतेः च महत्वं रेखाङ्कितवान्।

अस्मिन् भव्ये आयोजन उत्सवे च केन्द्रीय-मन्त्री नितिन-गडकरी, महाराष्ट्र-उपमुख्यमन्त्री देवेंद्र-फडणवीसः, विभिन्न-क्षेत्रेषु प्रतिष्ठिता हस्तयः, देश-विदेशाभ्यागताः अतिथयः च बहुसंख्यया उपस्थिताः आसन्। शताब्दी-वर्षस्य उपलक्ष्ये आगतजनानां कृते विशेष-सुविधानां व्यवस्था अपि कृता आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता