Enter your Email Address to subscribe to our newsletters
नवदेहली, 02 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवक-संघस्य स्थापना-दिनात् अद्य शतवर्षाणि पूर्णानि अभवन्। अस्मिन् अवसरे उपराष्ट्रपतिः सी.पी. राधाकृष्णः, प्रधानमन्त्रि नरेन्द्र मोदी, पूर्व-राष्ट्रपतिः रामनाथ कोविन्दः सहिताः बहवः जनाः शुभाशंसनं दत्तवन्तः।
उपराष्ट्रपतिः राधाकृष्णः ‘सामाजिकमाध्यम’ व्यासपीठे ‘एक्स्’ इत्यस्मिन् उक्तवान् यत्, संघस्य शताब्दी-समारोहेऽस्मिन् महत्त्वपूर्णे अवसरे तेन हार्दिकाः शुभकामनाः प्रदत्ताः। सः अपि उक्तवान् यत् १९२५ तमे वर्षे डॉ. केशव-बलिराम-हेडगेवार-नाम्ना संस्थापितस्य संघस्य आरभ्य अद्यपर्यन्तं युवासु दृढम् आन्तरिकं चारित्र-निर्माणं निःस्वार्थसमाजसेवाभावनां च संवर्धितवान्। “सेवा परमो धर्मः” इत्यस्य आदर्शेन स्वयंसेवकाः पूरिताः, ये आप्लावे, अकालः, भूकम्पः, अन्य वा आपदः इत्यादिषु कालेषु विना आदेशं समाजस्य सेवा कुर्वन्ति। संघः सेवायां कदापि धर्म-जाति-भाषा-आधारेण भेदं न करोति। एषः एव राष्ट्राय अमूल्यः योगदानः।
प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् सरसंघचालकस्य डॉ. मोहन-भागवतस्य प्रेरकं भाषणं राष्ट्र-निर्माणे संघस्य समृद्धं योगदानं प्रकाशयति। तेन अपि उक्तं यत् संघस्य भूमिका भारतस्य जन्मजात-शक्तेः गौरवस्य च नूतन-शिखरैः सम्बद्धा अस्ति, तस्य वैश्विक-महत्त्वं च निर्दिष्टम्।
पूर्व-राष्ट्रपतिः रामनाथ कोविन्दः नागपुरे आयोजिते श्रीविजयदशमी-उत्सवे सम्मिलितवान्, सर्वान् स्वयंसेवकान् संघपरिवारं च विजयादशमी-शताब्दी-समारोहयोः बध्नन् शुभाशंसनम्। तेन उक्तं यत् २०४७ तमस्य वर्षस्य पर्यन्तं विकसित-भारतस्य, पूर्णतः समरस-एकात्म-भारतस्य च निर्माणे संघस्य योगदानं महत्त्वपूर्णं भविष्यति।
सद्गुरुः अपि संघं राष्ट्रभक्तेः प्रतीकं प्राह। सः उक्तवान् यत् संघः भारतस्य कठिन-कालेषु मौनं सेवा-बलिदानं च कृत्वा समाजं संयोजितवान्। सः अपि संघं शतवर्ष-पूर्णत्वे बध्नन् शुभाशंसनम्।
हिन्दुस्थान समाचार / अंशु गुप्ता