Enter your Email Address to subscribe to our newsletters
मुजफ्फराबादम्, 2 अक्टूबरमासः (हि.स.)।
बलोचिस्तानगणराज्येण राष्ट्रीयस्वयंसेवकसंघस्य संस्थापनस्य शतवार्षिकी पूर्णतां प्राप्तवत्याः सन्दर्भे सङ्गठनं शुभकामनया अभिवदित्वा भारतदेशे राष्ट्रियैक्यं स्थापयितुं तस्य प्रयत्नानां प्रशंसां कृतम्। बलोचिस्तानमुक्तिसैनायाः सक्रियः कार्यकर्ता मीर् यार् बलोच् गुरुवासरे सङ्गठने प्रेषिते संदेशे उक्तवान् सङ्गठनस्य गौरवपूर्णशताब्दीनि पूर्णतां प्राप्तस्य ऐतिहासिकसन्धौ वयं तस्य संस्थापकान्, नेतृत्वं च प्रत्येकं सदस्यं च हार्दिकं अभिनन्दनं शुभकामनांश्च प्रददाम।
संदेशानुसारं, सङ्गठनम् बुद्धिजीवान् पोषयितुं, अनुशासनं स्थापयितुं, साहसं, राष्ट्रीयैक्यम् च दृढं विश्वासेन संकटानां सामना कर्तुं राष्ट्रव्यापिनं एकीकृतमञ्चं प्रदातुं अद्भुतं योगदानं कृतवान्। सङ्गठने दृष्टिकोणः च समर्पणं च अनन्तान् व्यक्तीन् समाजस्य राष्ट्रस्य च निःस्वार्थसेवायै प्रेरितवती।
बलोच् नेतारः उक्तवन्तः –
“वयं कामयामः यत् सङ्गठनस्य नेतृत्वं राष्ट्रं एकीकर्तुं, स्वस्य धरोहरं रक्षितुं, सांस्कृतिकमूल्यान् संरक्षितुं, भाविश्यपिढीनां च शक्तिम्, सद्भावं, प्रगत्यर्थं च नेतृत्वे निरन्तरं सफलतां प्राप्नुयात।”
संदेशे अपि उक्तं षट् कोटिबलोचजनाः भारतं पाकिस्तानप्रायोजितं आतंकवादात् मुक्तीकर्तुं प्रतिबद्धाः सन्ति। एषः समयः कन्धे कन्धं मिलित्वा स्थितुम्, क्षेत्रीयसमग्रता तथा सार्वभौम्यं प्रति विहितानां संकटानां सहसंयोजितं समक्षी कर्तुं च युतम्।
------------
हिन्दुस्थान समाचार