गांधी जयंती, दशहरा इत्यनयोः पिधीयते शेयर-आपणः , अधुना शुक्रवासरे भविष्यति व्यापारः
मुंबई, 02 अक्‍टूबर (हि.स)। गांधी जयंत्याः दशम्याश्च सप्ताहस्य चतुर्थे व्यापारदिने गुरुवासरे, शेयर्स्, विदेशी-मुद्रा, सर्राफा तथा वस्तुमार्केट् बन्दः आसीत्। अस्य सह भारतस्य निजी तथा सरकारी-वित्तकोषे अपि पिहिताः आसन्। यद्यपि, ०३ अक्टूबरात् शेयर्स् मार्
शेयर बाजार के लोगो का प्रतीकात्‍मक चित्र


मुंबई, 02 अक्‍टूबर (हि.स)। गांधी जयंत्याः दशम्याश्च सप्ताहस्य चतुर्थे व्यापारदिने गुरुवासरे, शेयर्स्, विदेशी-मुद्रा, सर्राफा तथा वस्तुमार्केट् बन्दः आसीत्। अस्य सह भारतस्य निजी तथा सरकारी-वित्तकोषे अपि पिहिताः आसन्। यद्यपि, ०३ अक्टूबरात् शेयर्स् मार्केटे सामान्यतः व्यापारः प्रारम्भः भविष्यति।

बॉम्बे स्टॉक् एक्स्चेञ्ज् (BSE) मध्ये अद्य इक्विटी-सेग्मेंट्, डेरिवेटिव्-सेग्मेंट् तथा SLB-सेग्मेंट् त्रयोः बन्दाः आसन्। तथा च करेंसी-डेरिवेटिव्-सेग्मेंटे व्यापारः न जातः। वस्तुमार्केट् अपि प्रातःकाल तथा सायंकालयोः सत्रयोः बन्दः आसीत्। बॉम्बे स्टॉक् एक्स्चेञ्ज् तथा नेशनल् स्टॉक् एक्स्चेञ्ज् मध्ये व्यापारः न जातः।

तस्मात्, शेयर्स्आपणे साप्ताहिक-अवकाशः साक्षात् कारणात् शनिवारे तथा रविवारे अपि बन्दः भविष्यति। शेयर्स् मार्केटे आगामि अवकाशः २१ अक्टूबर दीपावली-पर्वे भविष्यति। २२ अक्टूबर प्रतिपदा तथा ०५ नवम्बर गुरुनानक-जयंती दिने अपि अवकाशः भविष्यति, यदा च वर्षस्य अन्तिम-अवकाशः २५ दिसंबर क्रिस्मस पर्वे भविष्यति।

पूर्वं बुधवासरे BSE-सेंसेक्सः ७१५.६९ अङ्कैः (०.८९%) वृद्धिं गृहीत्वा ८०,९८३.३१ स्तरं सम्प्राप्तवान्। निफ्टी २२५.२० अङ्कैः (०.९२%) वृद्धिं प्राप्य २४,८३६.३० स्तरे समाप्तः।

---------------

हिन्दुस्थान समाचार