केन्द्रसर्वकारः छत्तीसगढराज्याय करहस्तान्तरणअन्तर्गतं ३,४६२ कोट्यधिकरूप्यकाणां स्वीकृतिं प्रदत्तवान्
मुख्यमन्त्रिणा विष्णुभूषणसायेन प्रधानमन्त्रिणं नरेन्द्रमोदीं केन्द्रीयवित्तमन्त्रिणीं च प्रति आभारः व्यक्तः
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, 2 अक्‍ टूबरमासः (हि.स.)। मुख्यमन्त्रिणा विष्णुदेवसायेन छत्तीसगढराज्याय करहस्तान्तरणान्तर्गतं ३,४६२ कोटिरूप्यकाणां स्वीकृतिं प्रदाय प्रधानमन्त्रिणं नरेन्द्रमोदीं केन्द्रीयवित्तमन्त्रिणीं निर्मलासीतारमणं च प्रति हार्दिकम् आभारः प्रकटितः।

मुख्यमन्त्री सायः अवदत् यत्, नवरात्रिदशहरा इत्यादिषु पावनेषु अवसरेषु केन्द्रसरकारया प्रदत्तमिदम् आबण्टनं छत्तीसगढजनानां कृते वस्तुतः अमूल्यम् उपहाररूपेण सञ्जातम्। एषा वित्तराशिः राज्यस्य वित्तसम्पत्तीन् अधिकं सुदृढं करिष्यति, विकासपरियोजनाः शीघ्रं प्रवर्तयिष्यति, लोककल्याणकारीयोजनाभ्यः नूतनां शक्तिं दास्यति च।

अस्यामेव वाक्ये सायेन उक्तं यत्, केन्द्रराज्ययोः द्वय्यमपि इञ्जनरूपं शासनं छत्तीसगढं प्रगतेः समृद्धेश्च नूतनशिखराणि प्रति नेतुं सततम् प्रतिबद्धम् अस्ति। अस्मात् सहयोगात् प्रदेशवासिनां जीवनं सुखसमृद्धं सुरक्षितं च भविष्यति इति सायेन विश्वासः व्यक्तः।

विशेषतया निर्दिष्टं यत्, आगत्य उत्सवऋतौ दृष्ट्वा तथा राज्येभ्यः पूंजीगतव्ययं शीघ्रं प्रवर्तयितुं, विकासकल्याणसम्बद्धव्ययस्य वित्तपोषणाय च, केन्द्रसर्वकारः १ अक्टूबर् २०२५ दिने राज्येभ्यः १,०१,६०३ कोटिरूप्यकाणि अतिरिक्तकरहस्तान्तरणरूपेण प्रदत्तानि। एषा स्वीकृतिः १० अक्टूबर् २०२५ दिने प्रकाशयितव्यस्य सामान्यमासिकहस्तान्तरणस्य अतिरिच्य भवति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता