Enter your Email Address to subscribe to our newsletters
दशहरेः शुभ अवसरस्य प्रसङ्गे कॉन्टिलो पिक्चर्स् तथा इल्युजन् रियलिटी स्टूडियोज् इत्येतयोः बैनरान्तर्गतं बहुप्रतीक्षितं 3D एनिमेशन चित्रपटं 'महायोद्धा रामः' इत्यस्य नवम् पोस्टरम् प्रकाश्यम्। भगवान् श्रीरामस्य जीवनाधारितः एषः चित्रपटः अस्य दिवाली १७ अक्टूबरे सिनेमागृहेषु प्रदर्शितः भविष्यति।
चित्रपटस्य विशेषः पक्षः यत् अस्मिन् बॉलीवुडस्य किञ्चित् सुप्रसिद्धकलाकाराः एनिमेटेड् पात्रेभ्यः स्वस्वरं प्रदत्तवन्तः। कुणालः कपूरः श्रीरामस्य, जिम्मी शेरगिलः लक्ष्मणस्य, मौनी रॉय माता सीतायाः, मुकेशः ऋषिः हनुमानस्य, गुलशनः ग्रोवरः रावणस्य, रज़ा मुरादः महर्षि विश्वामित्रस्य पात्रेभ्यः स्वशक्तिशाली स्वरं प्रदत्तवन्तः। एवं रामायणस्य अन्यानि पात्राणि अपि सुप्रसिद्धकलाकाराणां स्वरेण जीवितानि कृतानि।
चित्रपटस्य निर्माता तथा कॉन्टिलो पिक्चर्स् संस्थापकः तथा CEO अभिमन्यु सिंहः उक्तवान् – “प्रभु श्रीरामः मर्यादापुरुषोत्तम इत्येव पूजनीयः, किन्तु ते महायोद्धा अपि आसन्। अस्य चित्रपटस्य माध्यमेन वयं तेषां महायोद्धरूपं जगतां समक्षं प्रस्तुतुम् इच्छामः। श्रीरामः केवलं भारतस्य न, अपि तु समग्रजगते विश्वासस्य च प्रतीकः। अतः वयं चित्रपटं विश्वव्यापी प्रदर्शयितुं निर्णयं कृतवन्तः।”
'महायोद्धा रामः' इत्यस्य निर्देशनं रायजादा रोहित् जयसिंह वैदेन कृतम्। अभिमन्यु सिंहः तथा रूपाली सिंहः चित्रपटस्य उत्पादनं कृतवन्तः। कथा तथा पटकथा समीरः शर्मा लिखितवती। दमदार संवादाः वरुणः ग्रोवरः तथा राहुलः पटेलः रचितवन्तः। गीताः प्रसिद्धः गीतकारः जावेद् अख्तरः लिखितवन्तः, येषां सङ्गीतबद्धनं आदेशः श्रीवास्तवेन कृतम्। पृष्ठभूमि-सङ्गीतस्य जिम्मेदारी सौविकः चक्रवर्ती संभृतवान्। चित्रपटस्य वितरणं सिनेपोलिस् इंडिया द्वारा भविष्यति।
अयं चित्रपटः अस्य दिवालीहिंदी तथा तेलुगुभाषयोः सह विश्वे प्रदर्शितः भविष्यति।
---
हिन्दुस्थान समाचार