राज्यपालेन राष्ट्रपिता महात्मा गांधी पूर्व प्रधानमंत्री शास्त्री इत्युभाभ्याम् अददात् श्रद्धांजलिम्, अवदत्-युवभ्यः प्रेरणायाः आवश्यकता जरूरत
देहरादूनम्, 2 अक्टूबरमासः (हि.स.)।राज्यपालः लेफ्टिनेन्ट् जनरल् गुरमीत्सिंहः (सेनि) गुरुवासरे राजभवने राष्ट्रपितरं महात्मानं गाँधीं पूर्वप्रधानमन्त्रिणं च लालबहादुरशास्त्रीं तयोः जयंतीसमये श्रद्धाञ्जलिं अर्पितवान्। राज्यपालेन एतेषां महापुरुषाणां आदर्श
राज्यपाल राजभवन में महात्मा गांधी और पूर्व प्रधानमंत्री शास्त्री के चित्र पर पुष्प अर्पित करते।


देहरादूनम्, 2 अक्टूबरमासः (हि.स.)।राज्यपालः लेफ्टिनेन्ट् जनरल् गुरमीत्सिंहः (सेनि) गुरुवासरे राजभवने राष्ट्रपितरं महात्मानं गाँधीं पूर्वप्रधानमन्त्रिणं च लालबहादुरशास्त्रीं तयोः जयंतीसमये श्रद्धाञ्जलिं अर्पितवान्। राज्यपालेन एतेषां महापुरुषाणां आदर्शेभ्यः सर्वेभ्यः, विशेषतः युवाभ्यः, प्रेरणां ग्रहणीयामिति आह्वानं कृतम्। अस्मिन् अवसरि राजभवने प्रार्थनासभा अपि आयोजिता।

राज्यपालेन उभयोः महापुरुषयोः चित्रयोः उपरि पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिः दीयते स्म। तस्मिन् अवसरि देहरादूने स्थितस्य भात्खण्डे सङ्गीतमहाविद्यालयस्य कलाकारैः गाँधीमहात्मनः प्रियभजनानां संगीतमयी प्रस्तुतिः कृता— ‘‘वैष्णवजन तो तैने कहिये जे पीर परायी जाणि रे’’, ‘‘श्रीरामचन्द्र कृपालु भजुमन’’, ‘‘ठुमक चलत रामचन्द्र बाजत पैजनियाँ’’, ‘‘पायो जी मैने रामरतन धन पायो’’, ‘‘दे दी हमें आज़ादी बिना खड्ग बिना ढाल’’ इत्यादयः।

प्रार्थनासभायां राज्यपालः अवदत्—“महात्मा गाँध्याः सम्पूर्णस्य विश्वस्य कृते सत्यस्य अहिंसायाश्च मार्गः प्रशस्तः। तेषां आदर्शाः अद्यापि समानतया प्रासंगिकाः सन्ति, विशेषतः युवानः तेषां प्रेरणां ग्रहणीयाम्।”

राज्यपालः पूर्वप्रधानमन्त्रीं लालबहादुरशास्त्रीं स्मृत्वा अवदत् यत्तस्य सादगीपूर्णं सरलजीवनशैली च अस्माकं सर्वेषां कृते प्रेरणास्रोतः अस्ति।”

सः आह्वानं कृतवान् यत्“अस्माभिः एतेषां महाविभूतिनां विचारान् आदर्शांश्च स्वीकृत्य विकसितस्य विश्वगुरोः भारतस्य निर्माणदिशायां सततम् प्रयासः करणीयः।”

अस्मिन् अवसरे सचिवः राज्यपालस्य रविनाथरामन्, विधिपरामर्शी कौशलकिशोरशुक्लः, वित्तनियन्त्रिका तृप्तिश्रीवास्तवः, अन्ये राजभवनाधिकारिणः कार्मिकाश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार