Enter your Email Address to subscribe to our newsletters
—माधवनगर-ब्रिजइन्क्लेव बस्तौ संघस्वयंसेवकाणां पथसञ्चालनं शस्त्रपूजया आरभ्य।
वाराणसी,02 अक्टूबरमासः (हि.स.)। राष्ट्रीय स्वयंसेवक संघस्य (आरएसएस) शताब्दिवर्षस्य उपलक्ष्ये गुरुवारे वाराणसी-महानगरस्य माधवनगर-ब्रिजइन्क्लेव-बस्तौ संघस्वयंसेवकैः पूर्णगणवेषेण पथसञ्चलनं कृतम्। पथसञ्चलने विभागसंघचालकः जेपी लालः, नगरसंघचालकः दशरथः, सहनगरसंघचालकः डॉ. अजयः, नगरबौद्धिकप्रमुखः डॉ. अरुणः, भागसंपर्कप्रमुखः कृष्णमोहनः, बस्तिविकासप्रमुखः कृष्णानन्दः, भागप्रचारप्रमुखः रविः, शारीरिकशिक्षणप्रमुखः अभिषेकः, विद्यार्थीकार्यप्रमुखः अंकितः च अन्यः स्वयंसेवकाः सम्यक् उत्साहेन भागं गृह्णीयुः।
कार्यक्रमस्य शुभारम्भः शस्त्रपूजया जातः। ततः सामूहिकगानम् “अमृतवचनम्”, एकलगानम् च परिचयसत्रं च आयोज्यते। तत्पश्चात् डॉ. अरुणेन बौद्धिकवक्तृत्वं प्रदत्तम्। सः अवदत् यः किं परिस्थितौ संघस्य स्थापना जातम्, तस्य संस्थापकः डॉ. केशवबलिरामः हेडगेवारः च अर्धसार्वभौमिकसंचालकाः च कथं संघकार्ये प्रवर्तनं कृतवन्तः। एवं च सः आगामिनां शताब्दीनां मंगलयात्रां तथा सरसंघचालकः डॉ. मोहनरावः भागवतस्य मार्गदर्शने स्वयंसेवककार्ययात्रायाः सङ्केतं दत्तवान्।
एतत्परं शाखाया पथसञ्चलनं निर्यातम्। यः मुंशीप्रेमचन्द्-उद्यानात् ब्रिज़-एन्क्लेवात् आरभ्य सुंदरपुरं कौशलेशनगर-पेट्रोलपम्पम् च पारित्य पुनः ब्रिज़-एन्क्लेवाय समाप्यते। अस्मिन कार्यक्रमे विचारपरिवारस्य भाजपायाः पार्षदः मदनमोहनः, वरिष्ठकर्मकारः अमितः रायः, सर्वेशः पाण्डेयः च अपि भागं गृह्णीयुः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता