Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 2 अक्टूबरमासः (हि.स.)।विजयदशमीपर्वे श्रीपञ्चायतीमहानिर्वाणी अखाड्याः अखाड्यां शस्त्रपूजनं कृत्वा धर्मरक्षणस्य संकल्पं पुनरुक्तवान्। अखाड्यां प्राचीनकाले स्थापिता सूर्यप्रकाशभैरवप्रकाश इत्यादयोः भालानां देवताभावेन पूजनं कृतम्। एवं च अद्यकालस्य शस्त्राणि प्राचीनकालस्य च बहूनि शस्त्राणि मन्त्रोच्चारणसहितं पूजितानि।
श्रीपञ्चायतीमहानिर्वाणी अखाड्याः सचिवः श्रीमहंतः रविन्द्रपुरीमहाराजः उक्तवान् यत् दशहरे दिने वयं स्वदेवताः शस्त्राणि च पूजयाम। आदि जगद्गुरुः शङ्कराचार्यः राष्ट्रस्य रक्षणाय शास्त्रशस्त्रपरम्परां संस्थापितवान्। अस्माकं देवदेवतानां हस्तयोः अपि शास्त्रशस्त्रं च प्रतिष्ठितम् अस्ति।
महानिर्वाणी अखाड्याः प्राचीनपरम्परया अखाड्यां रमताः पञ्चनागासन्न्यासिनः शस्त्राणां पूजनं कृतवन्तः। सचिवः उक्तवान् यत् सूर्यप्रकाशभैरवप्रकाश इति अस्माकं भाले, यान् वयं कुम्भमेले स्नानं कृत्वा ततः पूजाम् कुर्मः।
शङ्कराचार्येण संन्यासिनः शास्त्रशस्त्रे निपुणं करणाय अखाड्यानि संस्थापितानि, यस्मात् धर्मरक्षणं साध्यते। सचिवः अवदत् – यः संन्यासी शास्त्रे निपुणः सः शस्त्रे अपि आदि गुरुशङ्कराचार्येण निपुणः कृतः, अतः शास्त्रसहितं शस्त्रपूजनं आवश्यकम्। संन्यासी शास्त्रमर्यादानुसारं जीवनं यापयन्ति, किन्तु राष्ट्ररक्षणधर्मरक्षणाय समये आगत्य शस्त्रं धारयितुं न हिच्किचन्ति, अतः शास्त्रसहितं शस्त्रपूजनपरम्परा च स्थापितम्।
आचार्यः अवधेशशर्मा द्वारा शस्त्रपूजनकाले श्रीमहंतः रविन्द्रपुरी, श्रीमहंतः विनोदगिरी उर्फ हनुमानबाबा, मनोजगिरी, ज्ञानभारती, हरिशंकरगिरी, सूर्यमोहनगिरी, किशुनपुरी, प्रेमपुरी, राजेन्द्रभारती, दरोगा, विक्रमगिरी, महंतगंगागिरी च सहिताः अनेके संताः महान्तः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार