Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 2 अक्टूबरमासः (हि.स.)।
चीनदेशीयाः पैरालम्पिकच्याम्पियनी वेन् शियाओयान नवी दिल्ली 2025 विश्वपैरा एथलेटिक्सच्याम्पियनशृंखलायां स्त्रीणां 100 मीटर टी37 फाइनल प्रतियोगितायाम् स्वर्णपदकं प्राप्तवती। पदकं प्राप्तवन्त्या उपरान्त सा भारतस्य अतिथ्यस्य मुक्तस्फुटां प्रशंसां कृतवती।
12.93 सेकण्ड् युक्तं सीजनसर्वश्रेष्ठं समयं प्राप्य वेन् स्वप्रदर्शनम् “सामान्य” इति उक्तवती, किन्तु सा विशेषतया उक्तवती यत् असाधारणं तु भारतस्य एषः च्याम्पियनशिप् उत्तम आयोजनम् अस्ति। सा उक्तवती –
“अत्र मम द्वितीयः इवेंट् अस्ति। अद्य परिणामः सामान्यः आसीत्, यतः मध्ये अहं किंचित् दुर्बलया अभवम्। किन्तु मम अभिमतम् अस्ति यत् भारतस्य निष्ठा अतीव प्रशंसनीया अस्ति।”
चीनी धाविकया उक्तं यत् प्रतियोगितायाः सुविधाः समग्रं च वातावरणं विश्वस्तरीयं सन्दर्भयित्वा –
“सङ्गठनद्वारा प्रदत्तं रेस् वेन्यू अतीव श्रेष्ठम् अस्ति। अतः अहं भारतसरकारं च अत्र वॉलंटियर्स् च धन्यवादं दातुं इच्छामि।”
तस्याः वाक्यानि विश्वस्य क्रीडाक्रियाशीलानां वृद्धमानसिकस्वरम् अधिकं दृढं कुर्वन्ति, ये भारतस्य अतिथ्यस्य प्रशंसां कुर्वन्ति। सुलभता, स्वयंसेवकसहयोगः च अत्याधुनिकसुविधाः जवाहरलालनेहरू स्टेडियमं विश्वस्य श्रेष्ठैः पैरा एथलीट्स् हेतु उपयुक्तमञ्चं कृतवन्ति।
वेन्, या अन्यान् व्यक्तिगतान् च टीम् इवेंट् च भागग्रहीतुं इच्छति, प्रतिज्ञां कृतवती यत् सा सर्वश्रेष्ठं प्रदर्शनं करिष्यति। सा उक्तवती –
“अहं सम्पूर्णं प्रयासं करिष्यामि यत् व्यक्तिगतान् च टीम् इवेंट् भागं गृह्णाति चीनदेशाय च पदकं विजेतुं शक्नोमि।”
अद्यापि भारतस्य प्रयत्नानां तस्याः प्रशंसां दृढं प्रमाणं यत् देशः वास्तवतः विश्वस्तरीयच्याम्पियनशिप् आयोजनाय प्रतिबद्धः अस्ति।
---------------
हिन्दुस्थान समाचार