विश्व भारोत्तोलन चैंपियनशृंखलायां भारतं 14 सदस्यीयं दलम् उत्तारितवत्, मीराबाई चानोर्नेतृत्वे दलं घोषितम्
नव दिल्ली, 02 अक्टूबरमासः (हि.स.)। नॉर्वेदेशे भविष्यत् विश्वभारोत्तोलनच्याम्पियनशिप् 2025 तु भारतदेशः चतुर्दशसदस्यीयं दलं प्रेषयिष्यति। ओलम्पिकपदकविजेता च पूर्वविश्वच्याम्पियन मीराबाई चानू अयं दलं नेतृत्वं करिष्यति। दलस्य मध्ये सप्त पुरुषः सप्त च स्
पूर्व विश्व चैम्पियन मीराबाई चानू


नव दिल्ली, 02 अक्टूबरमासः (हि.स.)।

नॉर्वेदेशे भविष्यत् विश्वभारोत्तोलनच्याम्पियनशिप् 2025 तु भारतदेशः चतुर्दशसदस्यीयं दलं प्रेषयिष्यति। ओलम्पिकपदकविजेता च पूर्वविश्वच्याम्पियन मीराबाई चानू अयं दलं नेतृत्वं करिष्यति। दलस्य मध्ये सप्त पुरुषः सप्त च स्त्रीभारोत्तोलकाः सम्मिलिताः सन्ति।

स्त्रीवर्गे मीराबाई चानू सह बिंद्याराणी देवी, हरजिंदर कौर, मेहक शर्मा च अनुभवी खलु खिलाडिन्यः प्रतिस्पर्धायै सज्जाः स्युः। पुरुषवर्गे लवप्रीतसिंहः मुख्यप्रत्याशी इति मन्यते।

चानू (वयः 31) पेरिस् 2024 ओलम्पिकानन्तरं उत्कृष्टस्वरूपे प्रतिनिवृता च, कॉमनवेल्थभारोत्तोलनच्याम्पियनशिप् मध्ये स्वर्णपदकं प्राप्तवती। सा 2017 (अनाहेम्) तमे वर्षे विश्वच्याम्पियनशिपे स्वर्णविजेता, 2022 (बोगोटा) तमे वर्षे रजतपदकविजेता च अभवत्।

भारतीयदलस्य सदस्याः –

स्त्रीवर्गः:

मीराबाई चानू (48 किग्रा)

कोयल बर (53 किग्रा)

बिंद्याराणी देवी (58 किग्रा)

निरुपमा देवी (63 किग्रा)

हरजिंदर कौर (69 किग्रा)

वंशिता वर्मा (86 किग्रा)

मेहक शर्मा (86 किग्रा+)

पुरुषवर्गः:

ऋषिकान्तसिंह (60 किग्रा)

मुथुपांडी राजा (65 किग्रा)

अजीत नारायण (71 किग्रा)

अजय बाबू वल्लुरी (79 किग्रा)

अभिषेक निपाने (88 किग्रा)

दिलबागसिंह (94 किग्रा)

लवप्रीतसिंह (110 किग्रा+)

हालीनप्रदर्शनम्:

कॉमनवेल्थभारोत्तोलनच्याम्पियनशिप् 2024 मध्ये बिंद्याराणी, निरुपमा, मेहक च रजतपदकं लब्धवन्तः। हरजिंदर च वंशिता कांस्यपदकं प्राप्नुवन्ति। पुरुषवर्गे लवप्रीतसिंहः कांस्यपदकं अर्जितवान्।

---------------

हिन्दुस्थान समाचार