Enter your Email Address to subscribe to our newsletters
दरभंगा, 20 अक्टूबरमासः (हि.स.)। दरभङ्गायाः अलीनगरम् इति यत् प्रदेशनाम, यः अद्यावधि केवलं विधानसभा-क्षेत्ररूपेण प्रसिद्धः आसीत्, अस्य वर्षे बिहारराज्यस्य राजनैतिक क्षेत्रे सः सांस्कृतिकप्रतीकरूपेण उदितः अभवत्।
केन्द्रीयगृह-राज्यमन्त्री नित्यानन्दरायः मैथिलीठाकुरस्य नामाङ्कनसमये उक्तवान् — “मैथिलीठाकुर इत्यस्याः विजयेन अनन्तरं अलीनगरं ‘सीतानगरं’ इति अभिधास्यते।”
एषः वचनः केवलं राजनैतिकभाषणं नासीत्, किन्तु सः नूतनविमर्शस्य उद्घोषः आसीत् — यः विकासराजनीतिम् संस्कृत्या सह संयोजयितुं प्रयत्नं दर्शयति स्म।
अलीनगरं मिथिलाभूमौ स्थितं तद् क्षेत्रम् अस्ति, यत्र परम्परा च परिवर्तनं च एकत्र चलतः स्तः।
अत्रवासिनां जीवनम् अधिष्ठितम् अस्ति — यत्र माता सीता केवलं धार्मिकआस्था न, किन्तु सांस्कृतिकस्वत्वस्य प्रतीकः अपि अस्ति।
अत एव “सीतानगर” इति संकल्पना केवलं नामान्तरणं न, किन्तु सांस्कृतिकपुनरुत्थानस्य प्रस्तावेव।
सः प्रस्तावः तां मिथिलाचेतनाम् पुनरुद्बोधयति, या चेतना शताब्द्यपर्यन्तं भारतस्य सभ्यता, मर्यादा च नारीगरिमां निर्देशितवती आसीत्। किन्तु प्रश्नः अपि अस्ति — किम् केवलं नामपरिवर्तनम् एव तां मर्यादां गौरवं च पुनरागमयिष्यति, यः अस्य भूमेः इतिहासः आसीत्?
उत वा एषः राजनीति-क्षेत्रे सांस्कृतिकप्रतीकवादस्य नूतनः प्रयोगः एव अस्ति?
मैथिलीठाकुरः — संस्कृतेः राजनीति-पथं प्रति यात्राः
यदा भारतीयजनतापक्षः मैथिलीठाकुरं अलीनगरात् प्रत्याशीभूतवान्, तदा तेन एकेन तीरशब्देन द्वौ लक्ष्यौ आहतौ —
प्रथमं, सांस्कृतिकभावनानां राजनैतिकस्वररूपेण प्रस्तुति,
द्वितीयं, नारीनेतृत्वस्य सशक्तीकरणेन जनसंपर्कस्य नूतनभाषानिर्माणम्।
मैथिलीठाकुरः सा मिथिलायाः स्वरः या लोकगायनं विश्वे ख्यातं कृतवती।
अधुना स एव स्वरः राजनैतिकमञ्चे “विकसितभारतस्य” घोषे परिवर्तितः।
तस्याः प्रत्याशित्वं केवलं एकः निर्वाचनः न, किन्तु एषः संकेतः यत् भारतीयजनतापक्षः मिथिलाक्षेत्रे सांस्कृतिकचेतनाम् संगठनशक्तिरूपेण परिवर्तयितुम् इच्छति।
विकसितबिहारस्य बिगुलः — किन्तु केन सुरेण?
“विकसितभारत” इत्यस्य संकल्पना अधुना “विकसितबिहार” इति घोषे परिवर्तिता।
अलीनगरात् अस्य घोषस्य उद्घोषणं दर्शयति यत् पक्षेण मिथिलां विकासस्य अग्रकेंद्रं कर्तुं संकल्पः कृतः।
किन्तु सः विकासः केवलं मार्ग, विद्युत्, सेतु, योजनाः च इतिपर्यन्तं न स्थातव्यः।
विकासः तदा एव सार्थकः, यदा सः अत्रस्थानकानां शिक्षणम्, बेरोजगारी, कृषि, पलायनं च इत्यादीनि वास्तविकसमस्याः संबोधयेत्। दरभङ्गा अद्यापि बिहारराज्यस्य सर्वाधिक-उपेक्षितेषु जनपदेषु गणनीयः अस्ति — अत्र रोजगारसंधयः न्यूनाः, स्वास्थ्यसेवाः दुर्बलाः, शिक्षाव्यवस्था च जीर्णा।अत एव “विकसितबिहार” इत्यस्य बिगुलः तदा एव प्रभावी भविष्यति, यदा सः स्थानीयआवश्यकतानां भाषां वदेत्।
मैथिलीठाकुर इत्यस्याः कृते एषा महान् चुनौती अस्ति — यत् सा सांस्कृतिकलोकप्रियतां सामाजिकदायित्वे कथं परिवर्तयिष्यति।
राजनीतौ सांस्कृतिकप्रतीकवादस्य भूमिका
राजनीतिक्षेत्रे सांस्कृतिकप्रतीकानां प्रयोगः नूतनः नास्ति, किन्तु अलीनगरम् अस्मिन् विषयेषु विशिष्टरूपं प्रदर्शयति।
अत्र संस्कृतिः केवलं प्रचारसाधनं न, किन्तु जनभावनानां सेतु-रूपेण प्रस्तुतिता अस्ति।
“सीतानगर” इत्यस्य संकल्पना जनमानसस्य श्रद्धां स्वाभिमानं च उद्बोधयति।
किन्तु सः प्रतीकवादः तदा एव निःसारः भविष्यति, यदा तस्य पृष्ठे वास्तविकपरिवर्तनं न दृश्यते। यदि अस्य नाम्ना सह शिक्षणम्, नारीसशक्तीकरणम्, स्व-रोजगारः, अधारभूतसंरचनायाः विकासः च न सम्बद्धः, तर्हि एषः सांस्कृतिकघोषः अपि अन्येषां नाराणां सदृशं लुप्तः भविष्यति।
अलीनगरस्य राजनैतिक-अर्थशास्त्रः
राजनैतिकदृष्ट्या अलीनगरं मिश्रितक्षेत्रम् अस्ति — अत्र जातीयसमीकरणानि, धार्मिकभावनाः, विकासविषयाः च समांतरं प्रवर्तन्त।भारतीयजनतापक्षेन मैथिलीठाकुरं प्रत्याशी कृत्वा अत्र ब्राह्मण-मिथिलाभावनाः साधिताः।
एतस्मिन् क्षेत्रे राष्ट्रियजनतादलेन सामाजिकन्यायं, रोजगारविषयं च उद्घोष्य आह्वानं प्रस्तुतिता।
एषः निर्वाचनः केवलं एकस्य क्षेत्रस्य न, किन्तु बिहारराजनीतेः।भविष्यदिशायाः अपि सूचकः भविष्यति — किम् सा सांस्कृतिकपुनरुत्थानं प्रति गमिष्यति, उत परम्परागतसमीकरणेषु एव बद्धा स्थास्यति?
सीतानगरस्य स्वप्नं वा अलीनगरस्य वास्तविकता?
अलीनगरं “सीतानगरं” इति कथयित्वा एषा भूमि यद्यपि गौरवस्य नूतनं नाम प्राप्तुम् अर्हति,
तथापि वास्तविकसम्मानः तदा एव स्यात्, यदा अत्र कन्याः सुरक्षिता: स्युः, युवानः रोजगारं लभेरन्, कृषकः च तस्य कृषेः यथोचितं मूल्यं लभेत्।
मैथिलीठाकुर इत्यस्याः प्रत्याशित्वं केवलं व्यक्तेः यात्रा न, किन्तु बिहारस्य तस्य तृष्णायाः अभिव्यक्तिः अस्ति — या बहुवर्षेभ्यः “विकास” च “अभिज्ञान” च इत्युभयस्य अन्वेषणं करोति। “सीतानगर” इत्यस्य निर्माणं तदा एव सार्थकं भविष्यति, यदा एषः प्रदेशः मिथिलायाः मूलस्वभावं — शिक्षां, शालीनतां, समर्पणं च — पुनरुत्थापयेत्।
तदा एव वक्तुं शक्यते — अलीनगरं वास्तवमेव “विकसितबिहारस्य घोषं” नादितवानिति॥
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता