Enter your Email Address to subscribe to our newsletters
कोलकाता, 20 अक्टूबरमासः (हि.स.)।कालीपूजायाः पूर्वं कोलकातायाः वायुसंस्थानस्य गुणवत्ता चिन्ताजनकस्तरे प्राप्ता। नगरस्य अनेकेषु प्रदेशेषु वायुसंस्थानसूचकांकः ‘दुष्ट’ वर्गे निर्देशितः।पश्चिमबंगालपर्यावरणनियन्त्रणमण्डलस्य एकस्य अधिकारीणः उक्तवान् – “किञ्चित् स्थानेषु AQI १७८ उपरि ‘मध्यम’ वर्गे आसीत्, अन्येषु १०१–१५० मध्ये आसीत्। विक्टोरियामेमोरियल् क्षेत्रे रविवासरे रात्रौ ८ वादने सूचकांकः २३८ अभवत्। बालीगञ्जे १५५, चेतलायां १५८, जादवपुरे १८६, माणिकटलायां १७१ इत्येतेषु स्थानेषु सूचकांकः ‘दुष्ट’ इति निर्देशितः।”
अन्येषु बिधाननगरे १०५, फोर्टविलियम् १३४, पार्क्स्ट्रीट् क्षेत्रे १४९ सूचकांकः अभवत्। पर्यावरणविद् सोमेन्द्रमोहनघोषः चेतावनीं दत्तवान् – “संवेदनशीलसमूहेषु त्वरितस्वास्थ्यप्रभावाः दृश्यन्ते, सामान्यजनाः अपि श्वासे क्लेशं गले जलनं च अनुभवितुम् शक्नुवन्ति।”
अधिकृतः अधिकारी उक्तवान् – “दक्षिण-पश्चिममान्सूनस्य प्रतिवृत्तेः शुष्कवातावरणस्य च कारणेन सूक्ष्मकणाः वायौ नोन्नतिं प्राप्नुवन्ति, यतः प्रदूषणस्तरः वृद्धः। अद्यापि उत्सवः न आरभ्य, हरेपटाखानां उपयोगः अत्यल्पः। तथापि पुलिस् प्रदूषणनियन्त्रणमण्डलस्य च टीमाः सतर्काः सन्ति, निरन्तरं निरीक्षणं च कुर्वन्ति।”
१८ अक्टूबरे जादवपुरे वायुसंस्थानसूचकांकः २४२, उत्तरकोलकातायाः रविन्द्रभारतीविश्वविद्यालयकेंद्रे २५२ अभवत्, यः ‘दुष्ट’ वर्गे अन्तर्भूतः। १७ अक्टूबरे एषः स्तरः १७९–१८५ मध्ये आसीत्। घोषः उक्तवान् – “रात्रे यथाक्रमं नगरस्य विभिन्नप्रदेशे पटाखाः फूटितुम् आरब्धाः। मम आशंका अस्ति यत् अद्यरात्रौ च श्वः २० अक्टूबरे AQI ‘अत्यन्तदुष्ट’ अथवा ‘गम्भीर’ वर्गे प्राप्नोति।”
विशेषज्ञाणां अनुसार – ‘दुष्ट’ वायु (२०१–३००) दीर्घकालीनस्पर्शे श्वाससम्बन्धक्लेशं जनयति। ‘अत्यन्तदुष्ट’ वायु (३०१–४००) दीर्घकालीनस्पर्शे श्वसनरोगान् जनयति। ‘गम्भीर’ वायु (४०१–५००) स्वास्थ्यजनान् अपि प्रभावितुं शक्नोति, रोगिणां च अतीव हानिकारकः भवति।
---
हिन्दुस्थान समाचार