Enter your Email Address to subscribe to our newsletters
-हनुमानगढ़्यां कृतं विधिवत पूजनं, अभ्यर्थिता प्रदेशस्य सुख-समृद्धिसंबद्धा कामना
-श्रद्धालुभिः सह मिलितः ,प्रदेशवासिभ्योऽददात् दीपावल्याः शुभकामनाः
अयोध्या, 20 अक्टूबरमासः (हि.स.)।अयोध्यापुर्यां — श्रीरामजननभूमौ — भव्ये दीपोत्सवे नूतनं विश्वकीर्तिमानं स्थाप्य, उत्तरप्रदेशमुख्यमंत्री श्रीयोग्यादित्यनाथः सोमवासरे प्रातःकाले सङ्कटमोचनहनुमानगढ्याः दर्शनं कृत्वा, विधिवत् पूजाअर्चनां च सम्पन्नां कृतवान्। तेन श्रीरामभक्तं हनुमन्तं प्रार्थ्य प्रदेशवासिनां सुखसमृद्धिकल्याणार्थं मंगलकामना कृता।
मुख्यमन्त्रिणः आगमने मन्दिरपरिसरः “जय श्रीराम” इत्युद्घोषैः निनादितः। सन्तैः पूजारिभिः च पारम्परिकविधिना तस्य स्वागतं कृतम्।
हनुमानगढ्याः निर्गत्य मुख्यमन्त्री श्रीरामजन्मभूमिपरिसरं प्रतिगत्वा, तत्र भगवत्श्रीरामललायाः दरबारे उपस्थितः, आरतीं कृतवान्, मन्दिरस्य परिक्रमां च कृतवान्।
रामदरबारे दर्शनपूजनं कृत्वा तेन प्रदेशस्य उन्नतेः, जनकल्याणस्य च प्रार्थना कृता। दर्शनानन्तरं सः मन्दिरपरिसरात् निर्गतः, तदा श्रद्धालुभिः “जय श्रीराम” इत्युत्साहेन स्वागतं कृतम्। मुख्यमन्त्रिणा हस्तेन जनानां प्रति अभिवादनं दत्तम्, बालकेभ्यः आशीर्वादः च प्रदत्तः।
अयोध्यायां निवासकाले मुख्यमन्त्रिणा प्रदेशवासिभ्यः दीपावलीशुभाशंसनानि दत्तानि। तेन उक्तम् — “प्रदेशवासिनः सुखिनः समृद्धाश्च स्युः, एषा मम प्रार्थना।”
हिन्दुस्थान समाचार