विरोधिप्रत्याशीनां रोहितपांडेमहोदयाय समर्थनं प्राप्तम्, येन एनडीएसमूहे उत्साहः संवर्धितः
भागलपुरम्, 20 अक्टूबरमासः (हि.स.)। भागलपुरविधानसभाक्षेत्रात् निर्वाचनाय भारतीयजनतापक्षस्य आंतरिकसंघर्षः अपि समाप्तम्। भागलपुर निर्वाचनक्षेत्रात् रोहित पांडेयः निर्वाचनाय दायित्त्वं प्रदत्तम्। अस्मिन् विषये भाजपा दलेऽपि विरोधस्य स्वरः उद्गच्छन् आसी
प्रीति शेखर और अन्य


भागलपुरम्, 20 अक्टूबरमासः (हि.स.)। भागलपुरविधानसभाक्षेत्रात् निर्वाचनाय भारतीयजनतापक्षस्य आंतरिकसंघर्षः अपि समाप्तम्। भागलपुर निर्वाचनक्षेत्रात् रोहित पांडेयः निर्वाचनाय दायित्त्वं प्रदत्तम्। अस्मिन् विषये भाजपा दलेऽपि विरोधस्य स्वरः उद्गच्छन् आसीत्।

अनुमतिपत्रस्य अपेक्षां कुर्वन्ति भाजपा नेतृः डॉ. प्रीति शेखर, डॉ. अर्जित चौबे, मनीष दास इत्येकेन सहिताः अन्ये च कार्यकर्तारः बागी रूपेण निर्दलीयं क्षेत्रे प्रतिस्पर्धायै प्रस्थितुम् इच्छन् आसीत्। अस्य कारणेन रोहित पांडेयस्य समस्या चातुर्गुणितं वृद्धिं प्राप्यते। तथापि केंद्रीयनेतृत्वस्य भारेण आश्वासनैः च डॉ. प्रीति शेखरः अन्ये च कार्यकर्तारः निर्वाचनं न यावत् निर्णयं कुर्वन्तः निर्दलीयरूपेण अगत्वा पार्टीमध्ये स्थितवन्तः। अस्मिन् निर्णयेन भाजपा तथा एनडीए समूहेषु हर्षः दृष्टाः।

भाजपा शीर्ष नेतृत्वं समागत्य प्रदेश-मीडिया पैनलिस्ट् प्रीति शेखरः निर्वाचने न गत्वा, भाजपा प्रत्याशी रोहित पांडेयस्य सहितं अन्य एनडीए उम्मीदवारानां पक्षे कार्यं कर्तुं मनसा संकल्पितवती। पूर्वमेव तस्या: पट्नायां आमन्त्रणं कृतम्, यत्र तस्याः केंद्रीय गृहमन्त्री अमितशाहः, केंद्रीय गृहराज्यमन्त्री नित्यानन्दरायः, प्रदेशाध्यक्षः दिलीपजायसवाल च अन्ये केंद्रीय मन्त्री तथा विभिन्न राज्यप्रधानमन्त्रिणः च मिलितवन्तः। तस्याः आवासे अपि केंद्रीय रक्षाराज्यमन्त्री संजय सेठः आगतवन्तः।

शीर्ष नेतृत्वस्य आश्वासनं प्राप्य प्रीति शेखरः स्वकार्यकर्तृभिः शुभचिन्तकैः च संवादं कृत्वा चुनावं न गत्वा घोषणा कृतवती। तस्या: कथनानुसार, शीर्ष नेतृत्वं ताम् उत्तमकार्यकर्तृमिव मन्यते तथा भविष्यमपि तस्या: पार्टी चिन्तां करिष्यति। निर्वाचने अ गत्वा प्रीति शेखरः स्वगृहं रोहित पांडेयः आगत्य मिलितवती। रोहितपांडेयः उक्तवान् — “सर्वेषां आकांक्षाः सन्ति यत् ते निर्वाचने गच्छेयुः, यदि टिकटं न लभ्यते तर्हि निराशा जायते। तदनन्तरं सर्वे पुनः मिलित्वा कार्यं कुर्वन्ति।” अर्जितशाश्वतचौबे कथयति — “मम पिता अश्विनी चौबेण मम समक्षं उक्तवान् यत् ‘भवः बीजेपीमध्ये असि तथा तत्र एव स्थितः भविष्यसि’। पिता आदेशस्य सम्मानं कुर्वन् अहम् निर्दलीयं नामांकनं न कृत्वा भाजपा मध्ये स्थितुम् इच्छितवान्। सः उक्तवान् — “अयं निर्णयः पार्टी परिवारस्य मान-सम्मानं च दृष्ट्वा कृतः। अहम् विरासतस्य मानं रक्षित्वा पिता अश्विनी चौबे इत्यस्य आदेशस्य पालनं कृतवान्।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता