Enter your Email Address to subscribe to our newsletters
पूर्वीसिंहभूमम्, 20 अक्टूबरमासः (हि.स.)। पूर्वीसिंहभूमजनपद ऽन्तर्गतं घाटशिलानिर्वाचनक्षेत्रे कुड़मी-समाजस्य असन्तोषः आन्दोलनात् राजनैतिकस्वरूपं गृहीतः। रेल-टेका वार्तायाः नाम्ना अपकृतः इति अनुभवं कुड़मी-समाजजनाः प्राप्य, आगामी उपनिर्वाचने मतदानं त्यक्तुं निर्णीतवन्तः। समाजः स्पष्टतया उक्तवान् – यावत् सरकारः तेषां याचिताः विषयेषु दृढानि उपायानि न कुर्वन्ति, तावत् नारा एव भविष्यति – “नो एसटी, नो वोट।”
अत्रवर्तमानसूचनानुसार्, घटशिला निर्वाचनक्षेत्रे ९३ कुड़मी बहुल ग्रामेषु दशदिनस्य अन्तराले ग्रामसभा-स्तरे संगठनविस्तारः हस्ताक्षर-अभियानश्च प्रारभ्यते। एतेन अभियानेन समाजः तेषां याचितान् पुनः केन्द्रराज्यसर्वकारयोः पर्यन्तं प्रेषयिष्यति। कुड़मी-समाजः दीर्घकालाद् इयं त्रयाणि प्रमुखाणि याचितानि विना विरामेण यथावत् अनुयच्छति –
-
कुड़मी जातिं अनुसूचितजनजाति (एसटी) सूचीमध्ये सम्मिलनं।
-
कुङमालि भाषायाः संविधानस्य अष्टम-सूचीमध्ये स्थानं।
-
सरना-धर्मकोडस्य स्वीकृति।
समाजस्य युवा-नेता अमित महतो रविवारं उक्तवान् – पञ्चदशदिनेषु सरकारेण समाजप्रतिनिधिभिः वार्ता कर्तव्या, अन्यथा घटशिला उपनिर्वाचनस्य बहिष्कारः निश्चितः। समाजः स्वस्य अभिज्ञानस्य संस्कृतिसंरक्षणाय सर्वे स्तराः संघर्षं यावत् यावत् निरन्तरं करिष्यति।
एतस्मिन्नेव काले सूरदाेऽन्तर्गत आयोजिते जनजागरण-सम्मेलने समाजस्य प्रमुखसदस्याः – मानिक महतो, पीयूष महतो, मलया जी, भवतरण जी च उपस्थिताः। सम्मेलने संगठनविस्तारः, ग्रामसभा अभियानः च आन्दोलनस्य आगामिनः रणनीतिः विषये विस्तृतं चर्चितम्। समाजः संकल्पितवान् – यावत् तेषां संवैधानिकः अधिकारः प्राप्यते, तावत् तेषां संघर्षः यथावत् निरन्तरं भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता