Enter your Email Address to subscribe to our newsletters
लापाजः (बोलीविया), 20 अक्टूबरमासः (हि.स.)।क्रिश्चियन–डेमोक्रेटिक्–पक्षस्य (PDC) रोड्रिगो पाज़ः बोलीवियादेशस्य आगामीः राष्ट्रपतिः भविष्यति।
राष्ट्रपतिविधानस्य चुनावे प्रमुखप्रतिद्वन्द्वी जॉर्ज् क्विरोगा द्वितीयवर्तने पराजयं स्वीक्रियते स्म, तथा पाज़ं अभिनन्दितवान्।
लिब्रे–गठबंधनस्य पूर्वराष्ट्रपतिः जॉर्ज् क्विरोगा रविवासरे ऐतिहासिकद्वितीयचरणस्य राष्ट्रपतिविधानस्य चुनावे पराजयं स्वीक्रियन्, स्वसमर्थकान् शान्तिं धारयितुं आह्वयत्।
PDC–पक्षीयैः एषा विजयः प्राप्ता, येन देशे प्रायः विंशत्यधिकवर्षेभ्यः वामपन्थीय शासनस्य अन्तः कृतम्।
बोलीवियादेशस्य समाचारपत्रस्य जोरनाडा–वार्तायाः अनुसारं, प्रारम्भिकफलस्य ज्ञातत्वेन क्विरोगा–नामकः पत्रकारसंवादे उक्तवान् — “अहं जनमतस्य सम्माननं कुर्वे।”
लापाज–नगरे एकस्मिन होटले आगताः तस्य समर्थकाः चुनावे धोकाधड़ी–आरोपाः कृतवन्तः। क्विरोगा तान् शान्तं स्थातुं आवाहयत्। तेन उक्तं — “अहं पीडां अनुभवं, किन्तु धोकाधड़ी प्रमाणाः न सन्ति।”
क्विरोगा अवदत् — “जीवने मया अधिगतं यत् कोऽपि जयः स्थायी नास्ति। कोऽपि पराजयः त्वां न भङ्क्षति। कोऽपि विपत्ति त्वां आनतिष्ठितुं बाधयितुं न शक्नोति।”
सः अपि अवदत् यत् सः अत्यधिकं दुःखं अनुभूतवान् यत् बोलीवियादेशं परिवर्तयितुं स्वयस्य योजनान् साकारयितुं न शक्नोत्।
सः उद्घोषयत् यत् बोलीवियादेशस्य जनानां कल्याणाय कार्यं करिष्यति।
---------------
हिन्दुस्थान समाचार