Enter your Email Address to subscribe to our newsletters
बलिया, 20 अक्टूबरमासः (हि.स.)।
सर्वत्र देशे दीपोत्सवस्य उत्साहः दृश्यते। जनाः अनेन प्रकाशपर्वे अतीव क्रियाशीलतया क्रय-विक्रयं कुर्वन्ति। किन्तु कश्चन वर्गः अपि अस्ति यः बांसस्य सूपैः दीपोत्सवस्य प्रकाशे अपि स्वजीवनस्य अन्धकारं शमयति। बांससूपनिर्माणकर्मशिल्पिणां गृहे आर्थिकसमृद्धिः आगच्छति, तथा छठपर्वे एतेषां सूपानाम् उपयोगेन जनाः स्वाराधनां सम्पूर्णां करिष्यन्ति।
दूरस्थे नगरे नगरा, या उत्तरप्रदेशराज्ये बलियाजनपदस्य मुख्यालयात् लगभग ४५ कि॰मी॰ दूरस्थितम् अस्ति, तस्मिन् सुरेशः स्वकुलस्य सर्वैः सदस्यैः सह बांसदऊरा (डलिया) च सूपं च निर्माणे संलग्नः अस्ति। उल्लेखनीयम् यत् कच्चबांसात् निर्मितं दऊरा-सूपं छठमहापर्वणि उपयोगे तिष्ठति। सूपस्य साहाय्येन व्रतीन्यः स्त्रियः सूर्यदेवाय अर्घ्यं दत्तवन्तः। अतः छठपर्वणि सूपदऊरायाः मार्गः विशेषतया वृद्धिं याति।
जनपदमुख्यालये विभिन्नेषु स्थलेषु सूपनिर्माणकर्मिणः स्वकार्ये नियोजिताः। तेषु सुरेशः अपि सन्ति, ये स्वपत्नी, बहु तथा पुत्रैः सह रेल्वेक्रासिंगस्य समीपे ओवरब्रिजस्य अधः डेरा निर्मितवन्तः। पृच्छितः चेत्, ते अवदत् यत् नगरस्य आसपासग्रामेभ्यः बांसं आनीय सुपेली-दऊरा च निर्मीयते। दीपोत्सवस्य अनन्तरं जनाः छठक्रीडायै नगरं आगच्छन्ति, तर्हि प्रथमं एतत् क्रयन्ति। ते अवदत् यत् केवलं एतेषां पञ्च-षष्ठदिनानां विक्रयात् स्वकुटुम्बस्य वर्षपर्यन्तं व्ययः निर्गच्छति। ते अपि अवदत् यत् छठमाता अस्मभ्यं वरदानं आनयति। बोले यत् छठान्ते ते ग्रामं प्रत्यागच्छन्ति तथा कृषिकार्ये अथवा श्रमकर्मणि संलग्नाः भवन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता