उत्तमशिक्षायै दिल्ली सर्वकारः प्रास्तावितवान् 325 कोटि रुप्यकाणि
नव दिल्ली, 20 अक्टूबरमासः (हि.स.)। दिल्ल्याः शासनम् अध्ययनक्षेत्रे निरन्तरं नवीनाः आयामाः स्थापयति। वित्तवर्षे 2025–26 मध्ये अद्य पर्यन्तं छात्राणां समग्रविकासाय च आधुनिकशिक्षणसंरचनायाः दृढीकरणाय च ३२५ कोटयः रूप्यकाणि विमुक्तानि सन्ति। एषा सूचना
सीएमओ दिल्ली द्वारा जारी पोस्टर


नव दिल्ली, 20 अक्टूबरमासः (हि.स.)।

दिल्ल्याः शासनम् अध्ययनक्षेत्रे निरन्तरं नवीनाः आयामाः स्थापयति। वित्तवर्षे 2025–26 मध्ये अद्य पर्यन्तं छात्राणां समग्रविकासाय च आधुनिकशिक्षणसंरचनायाः दृढीकरणाय च ३२५ कोटयः रूप्यकाणि विमुक्तानि सन्ति। एषा सूचना सोमवासरे CMओ दिल्ली एक्स् पत्रिकायाम् प्रकाशिता।

यथाप्रकाशितं, दिल्ली विश्वविद्यालयेन सम्बद्धानि १२ महाविद्यालयानि तेषां वेतनम्, अधोसंरचना च संचालनाय १०८ कोटयः रूप्यकाणि सहायता प्राप्तवन्तः, यथा उच्चशिक्षा संस्थानानि अधिक सक्षमानि सुसंगठितानि च भूयुः। तस्यापि अतिरिच्य २४ कोटयः रूप्यकाणि रखरखावाय स्वच्छतायाश्च स्वीकृतानि, यत् परिसरेषु स्वच्छता, सुरक्षा च अध्ययनाय प्रेरकत्वं धारयेत।

सर्वेभ्यः छात्रेभ्यः उत्कृष्टशिक्षा, सर्वेभ्यः शिक्षकेभ्यः सम्मानं, सर्वेभ्यः संस्थानेभ्यः सशक्तं आधारं प्रदातुम् एव शासनस्य लक्ष्यं। दिल्लीं अध्ययनक्षेत्रे एतद् वैश्विककेंद्रं कर्तुम् इच्छति, यत्र ज्ञानम्, कौशलं नवोन्मेषः च उदाहरणरूपेण प्रकाशयेत्।

------------

हिन्दुस्थान समाचार