Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 20 अक्टूबरमासः (हि.स.)।
दिल्ल्याः शासनम् अध्ययनक्षेत्रे निरन्तरं नवीनाः आयामाः स्थापयति। वित्तवर्षे 2025–26 मध्ये अद्य पर्यन्तं छात्राणां समग्रविकासाय च आधुनिकशिक्षणसंरचनायाः दृढीकरणाय च ३२५ कोटयः रूप्यकाणि विमुक्तानि सन्ति। एषा सूचना सोमवासरे CMओ दिल्ली एक्स् पत्रिकायाम् प्रकाशिता।
यथाप्रकाशितं, दिल्ली विश्वविद्यालयेन सम्बद्धानि १२ महाविद्यालयानि तेषां वेतनम्, अधोसंरचना च संचालनाय १०८ कोटयः रूप्यकाणि सहायता प्राप्तवन्तः, यथा उच्चशिक्षा संस्थानानि अधिक सक्षमानि सुसंगठितानि च भूयुः। तस्यापि अतिरिच्य २४ कोटयः रूप्यकाणि रखरखावाय स्वच्छतायाश्च स्वीकृतानि, यत् परिसरेषु स्वच्छता, सुरक्षा च अध्ययनाय प्रेरकत्वं धारयेत।
सर्वेभ्यः छात्रेभ्यः उत्कृष्टशिक्षा, सर्वेभ्यः शिक्षकेभ्यः सम्मानं, सर्वेभ्यः संस्थानेभ्यः सशक्तं आधारं प्रदातुम् एव शासनस्य लक्ष्यं। दिल्लीं अध्ययनक्षेत्रे एतद् वैश्विककेंद्रं कर्तुम् इच्छति, यत्र ज्ञानम्, कौशलं नवोन्मेषः च उदाहरणरूपेण प्रकाशयेत्।
------------
हिन्दुस्थान समाचार