दीपावली पर्व उत्साहेन समाचरितं ,जनास्तत्र परस्परं गृहं गत्वावितरन्मिष्ठान्नम्
जींदः, 20 अक्टूबरमासः (हि.स.)। जिलायां सोमवासरे दीपावली उत्सवः महतोत्साहेन आचरिता। दिनकाले जनाः बाजारषु आक्रान्ताः क्रयविक्रयकर्मणि संलग्नाः आसन्। मित्रेषु सम्बन्धिनां च गृहेषु मिष्ठान् प्रेषयित्वा दीपावल्याः शुभाशयं व्यक्तवन्तः, आतिशबाजी अपि कृत
आतिशबाजिया कर छोटी दीवाली मना रहे बच्चे


जींदः, 20 अक्टूबरमासः (हि.स.)।

जिलायां सोमवासरे दीपावली उत्सवः महतोत्साहेन आचरिता। दिनकाले जनाः बाजारषु आक्रान्ताः क्रयविक्रयकर्मणि संलग्नाः आसन्। मित्रेषु सम्बन्धिनां च गृहेषु मिष्ठान् प्रेषयित्वा दीपावल्याः शुभाशयं व्यक्तवन्तः, आतिशबाजी अपि कृतम्।

आपणेषु जनसम्भावं दृष्ट्वा प्रशासनाद्वारा सुरक्षा व्यवस्था दृढा कृताः। सोमवासरे प्रातःकालादेव जनाः बाजारं आगमनं प्रारभ्यन्त। दिनभरं गृहमण्डलीषु व्यापारीणां ग्राहकान् संमर्दं च दृष्ट्वा विशेषापणः अपि आयोजितः।

शहरस्य पंजाबीबाजारः, झांझगेट्, फव्वाराचौक्, सर्राफामार्केट्, कैंडीमार्केट्, राणीतालाब इत्यादिषु पूर्णदिनं मेला इव वातावरणं आसीत्। यथा दिनं प्रगच्छत्, तथैव बाजारेषु जनसंख्या वृद्धिं प्राप्नोति।

रात्रौ जनाः स्वगृहेषु दुकानेषु च दीपान् प्रज्वालयित्वा दीपावलिः उत्सवम् आचरितवन्तः। परस्परं मिष्ठानानि दत्त्वा दीपावल्याः शुभकामनाः व्यक्ताः। गृहाणि लडियैः अलंकृता आसन्, यैः सुन्दरतया रात्रौ दृष्टा आनंदं दत्तम्।

रोधेसत्यपि जिलायां जनाः रात्रौ देरपर्यन्तं आतिशबाजी कृतवन्तः। पटाखानां ध्वनि: दूरदूरं श्रुताः। यद्यपि जिला प्रशासनात् आतिशबाजी विक्रयवर्जनं कृतम्, तथापि विस्फोटानां विक्रयः महान् अभवत्। पुलिसदलानि रात्रौ भ्रमणं कृत्वा सतत् उपस्थिताः आसन्।

दीपावलिपूजनाय गन्ना, केलाः, आम्रपत्त्राणि, सीरसपत्त्राणि च आवश्यकाः। एतत् दृष्ट्वा नगरे विभिन्नेषु स्थलेषु विक्रयाय स्टॉलाः स्थापिताः। कृषकाः स्वकृषितगण्ना ट्रैक्टर-ट्रालीषु आनीय देवीलालचौक्, पटियालाचौक् च नगरस्य विभिन्नेषु स्थलेषु विक्रयाय प्रस्तुताः। गन्ना शीघ्रं हस्ते हस्तं विक्रयितः। तथैव केलाः, आम्राणि, सीरसपत्त्राणि च लक्ष्मीपूजायाः क्रयितानि।

अत्रैव एषा वार्षिकी दीपावलौ घराणि चायनीज़लडियाः दीपः प्रत्यास्थाय, दीपैः जगमगितम्। आतिशबाजी च गतवर्षे अपेक्षया न्यूनतरम्। गृहेषु दीपप्रज्वलनेन सह सिख्तवर्तिकाः अपि प्रज्वलिताः।

---------------

हिन्दुस्थान समाचार