Enter your Email Address to subscribe to our newsletters
जींदः, 20 अक्टूबरमासः (हि.स.)।
जिलायां सोमवासरे दीपावली उत्सवः महतोत्साहेन आचरिता। दिनकाले जनाः बाजारषु आक्रान्ताः क्रयविक्रयकर्मणि संलग्नाः आसन्। मित्रेषु सम्बन्धिनां च गृहेषु मिष्ठान् प्रेषयित्वा दीपावल्याः शुभाशयं व्यक्तवन्तः, आतिशबाजी अपि कृतम्।
आपणेषु जनसम्भावं दृष्ट्वा प्रशासनाद्वारा सुरक्षा व्यवस्था दृढा कृताः। सोमवासरे प्रातःकालादेव जनाः बाजारं आगमनं प्रारभ्यन्त। दिनभरं गृहमण्डलीषु व्यापारीणां ग्राहकान् संमर्दं च दृष्ट्वा विशेषापणः अपि आयोजितः।
शहरस्य पंजाबीबाजारः, झांझगेट्, फव्वाराचौक्, सर्राफामार्केट्, कैंडीमार्केट्, राणीतालाब इत्यादिषु पूर्णदिनं मेला इव वातावरणं आसीत्। यथा दिनं प्रगच्छत्, तथैव बाजारेषु जनसंख्या वृद्धिं प्राप्नोति।
रात्रौ जनाः स्वगृहेषु दुकानेषु च दीपान् प्रज्वालयित्वा दीपावलिः उत्सवम् आचरितवन्तः। परस्परं मिष्ठानानि दत्त्वा दीपावल्याः शुभकामनाः व्यक्ताः। गृहाणि लडियैः अलंकृता आसन्, यैः सुन्दरतया रात्रौ दृष्टा आनंदं दत्तम्।
रोधेसत्यपि जिलायां जनाः रात्रौ देरपर्यन्तं आतिशबाजी कृतवन्तः। पटाखानां ध्वनि: दूरदूरं श्रुताः। यद्यपि जिला प्रशासनात् आतिशबाजी विक्रयवर्जनं कृतम्, तथापि विस्फोटानां विक्रयः महान् अभवत्। पुलिसदलानि रात्रौ भ्रमणं कृत्वा सतत् उपस्थिताः आसन्।
दीपावलिपूजनाय गन्ना, केलाः, आम्रपत्त्राणि, सीरसपत्त्राणि च आवश्यकाः। एतत् दृष्ट्वा नगरे विभिन्नेषु स्थलेषु विक्रयाय स्टॉलाः स्थापिताः। कृषकाः स्वकृषितगण्ना ट्रैक्टर-ट्रालीषु आनीय देवीलालचौक्, पटियालाचौक् च नगरस्य विभिन्नेषु स्थलेषु विक्रयाय प्रस्तुताः। गन्ना शीघ्रं हस्ते हस्तं विक्रयितः। तथैव केलाः, आम्राणि, सीरसपत्त्राणि च लक्ष्मीपूजायाः क्रयितानि।
अत्रैव एषा वार्षिकी दीपावलौ घराणि चायनीज़लडियाः दीपः प्रत्यास्थाय, दीपैः जगमगितम्। आतिशबाजी च गतवर्षे अपेक्षया न्यूनतरम्। गृहेषु दीपप्रज्वलनेन सह सिख्तवर्तिकाः अपि प्रज्वलिताः।
---------------
हिन्दुस्थान समाचार